________________
जैनवार्तिकवृत्तौ। त्वमेति चेत् । न च सर्वदोपलब्धिः । तदुक्तम्-नित्यत्वव्यापि. त्वेऽपि शब्दस्याकाशस्येव प्रयत्नानन्तरमुपलब्धिरुपपद्यते । तथाहि-कपादौ पूर्वमनुपलब्धस्य प्रयत्नादाकाशस्योपलब्धिर्दू-| ष्टा । न च तस्यामित्यल्वम् । नापियापित्वेऽपि सर्वत्रोपलम्भः । सपा शब्दं कुरु व्यपदेशा प्राकाशं कुर्विति व्यपदेशवमानि. त्यत्वं ' साधयन्ति । तथा स्तिमितवायुस्थगितस्य शब्दस्य कोष्ट्य न वायुना तदपसारणेन काल्स्म्य नापलब्धिा स्वरूप मात्रस्यैवोपलरुधेः । नियतदेश्या हि वायवीया ध्वनया प्रतिपण. भिन यथा शब्दकर्तुस्तेन न सर्वत्र सर्वेषामुपाल विधरिति । बस एव यस्यां दिशि न वायोर्गतिर्न तत्र शब्दः श्रूयते इति । तथे. कस्यैव मुखस्य व्यञ्जकस्यादर्शखहादिभिर्भेदाद्यथा भेदास्तथा ध्वनिधर्मा भलपमहत्वादयः सानिध्याछबदे उपलभ्यन्ते तेन न प्रत्ययोदित्वादनित्यत्वमिति । यथा हि पदः स्वल्पेन महता वा शब्देन प्रतिपाद्यमानो न भिद्यते तथा शब्दापि महता ध्वनिना अल्पेन वा व्यज्यमानार्थप्रतिपादनलक्षणार्थक्रियाकारी न भिद्यते इति । अथ वायवीनां श्रोत्राग्राह्यत्वात् कथं तदुर्माणामल्पमहत्वादीनां श्नोत्रेणोपलम् इति । न शब्दस्यैकल्वेनोपलब्धिन तद्धर्माः कल्प्यन्ते। तथाहि-स एव गकारोमहानल्पो वा न तु सोऽयमन्य इति प्रतीतिः । तस्माद् ध्वनिधर्मः सानिध्यात्तथाभासत्वमिति । अथ मिनदेशस्थितैः पुरुषः भेदेनोपलव्धेकः शब्दः इति । तदप्यादिल्येनानै कान्तिकम् । तथाहि-विभिन्न देशस्थिताः पुरुषा एकमप्यादित्यं केचित् पशिवमायां दिशि उपलभन्ते, अपरे पूर्वस्यामिति । तदप्यसंगतमिति। तथाहि-व्यञ्जकेन किमावरणविनाशः क्रियते, नथ शब्दसंस्कारः, किं वा प्रोत्रसंस्कार उसयसंस्कारो वा ? । तत्रावरपां