________________
प्रत्यक्षपरिच्छदः ।
तेषां मध्ये एकः कश्चिदिति ? । यद्येकस्तदा तदसावे शेष संबन्धसदावे ऽपि प्रतीतिनं स्यात् । सर्वेपि वाचकाः किं समुः दिता, अषाभ्यथा? ।तत्र सर्वसंबन्धानां समुदायामावान किञ्चित् केनचित् प्रतीयते । अथ किमनेन यस्य यः संबन्धः स तेन प्रति. प्रत्सत इत्यस्तु नामैवम् । यदा पुनर्बहुतिः पुंभिरेकस्य समानार्थी: बहवः संबन्धाः क्रियन्ते तदा किं प्रावृत्तिकन्यायेन किं विकल्पेन किं वा समुच्चयेन प्रतिपादयेषुः । तत्र प्राकृतिकक्रमा यदा पशूनां पस्त्यास्थितानामालम्भनार्य शलाकया चक्षुरञ्जनं क्रियते तदा यस्य प्रथमं नयनाञ्जनकृतस्तस्यैव वध पति तेन न्यायेन यः प्रथमः संबन्धः कृतस्तेनेवार्थप्रतिपत्तिरिति तर्हि शेषाणामानर्थक्यमिति । अथ विकल्पो भवति । यत्रैकमुपादाय परोपादाने यत्ने स्यादिह तु प्रथमेनैव प्रतिपनत्वात् किमन्येन व्यवहारस्याप्रतीतेः। समुच्चयापि नैवास्ति। तदुक्तम्-समुच्चयोरपि नैवेषामिति । तदेवमाद्यस्यापि पौरुषेयसंबन्धस्य पाश्चात्यसंबन्धवनार्थे प्रतिपादकत्वमिति । किं च पुरुषः किं प्रतिपन्नार्थ पूर्वसंबन्धः करोति किं वारप्रतिपनामिति ? । पूर्वस्य कृतत्वात किं तस्य करणेन। अपूर्वस्थ करणे नार्थप्रतीतिः स्यात् । श्रोतुस्तदैव अविष्यतीति चेत कवं वक्ताऽप्रतिपणार्य करोति। तस्मान्न पौरुषेयः मंबन्धः कित्वर्थप्रतिपत्तित्यन्यथानुपपत्त्या शब्दस्य वाचिका शक्तिरर्थस्य तद्वाज्यशक्तिरयमेवासौ संबन्ध इति । नित्यत्वेऽपि यस्यैव प्रतीत स्तस्यैव प्रतीतिं जनयति नान्यस्येति तदेतदविदितपरमार्थस्य प्रलपित्तम् । तथापि- नित्यः संबन्धः पुरुषेण कश्चित क्रियते किं तु सङ्केतमात्रादक्षिनिकाचवच्छब्दादर्थप्रतीतिरिति । वन कश्चिबित्यः संबन्धः । शब्दस्य नित्यत्वात् तस्यापि नित्य.