________________
जैनवार्तिकवृत्ती। तदाऽगमान्तरेऽपि प्रत्यक्षेण वादिप्रतिवादिभ्यां कर्तुरननुभवा च्छिन्नमूलमस्मरणं स्यादिति । तदप्यपौरुषेयत्वं प्रसज्यते। प्रथानुमानेन तदानुमानस्य वेदकर्तृ साधकस्य प्रतिपादितत्वात् कथं छिछन्नमूलमस्मरणम् । अथानुमानमनेन बाध्यते तदेतरेतराश्रयत्वमः । तथाहि-तद्वाधेागमस्य प्रामाण्यम् । अस्य च पामारये तद्बाध इति । अथागमान्तरे प्रयोजनाभावात् कर्तु पलम्भे यत्रं वादी न कृतवात् तेनानुपलम्भः । तमा, कृतयत्ने. नापि केषांचिद्भुटे वटवैश्रवणादिना कर्तुरनुपलम्मात् । अथ वैदिकेषु कर्मसु प्रचुरठययेषु बद्धायासेषु च प्रवर्तमानो यत्ने नापि कर्तारमुपलम्भं कृतवान् न चोपलब्धवान् । ततो जायते नास्ति कर्ता। तत्रानुलब्धिलक्षणप्राप्तेषु देशकालस्वभावविकष्टेषु यत्नवतोप्यनुपलम्भो नासतां शोधयतीति । नास्मर्यमाणकर्तृ: त्व मनुमानं नाप्यापत्तिरभावप्रमाणं वा । तयोनिराकरिष्य. माणत्वात् । नापियवेदाध्ययनं तदध्ययनपर्वम् । वेदाध्यनत्वात् । इदानीन्तनाध्ययनवत्" इत्यठयाभिचारि साधनम् । अन्यथा"यः पथिकाग्निः सकालापूर्वको नारणिनिर्मथनपर्वकः । पधिकाग्नित्वात" दानीन्तनपधिकाग्निवदित्यादेरपि साधमता स्यात् । एवम न्यदपि यदपौरुषेयतासाधनं तदविद्यमानप्रतिबन्धं सर्वमनैकान्तिकमेव । तवानुमानावसे याऽप्यपौरुषेयतेति । किञ्चायम पौरुषेयवाद्याह
समयः प्रतिसत्यं वा प्रत्युचरणमेव वा ।। क्रियते जगदादी पा सकदेकेन केनचित् ॥
अयं हि पुरुषेण बन्धः क्रियमाणः प्रतिमत्यं किमेकः क्रियते, किं वाग्नेक इति? । एकरखे कृतको न स्यात् । पूर्वमेव सिद्धत्वात् । अनेकेऽपि किं सर्वे वाचका:, किंवा