________________
३०
प्रत्यक्ष परिच्छेदः ।
शेष इतीतरेतराश्रयत्वम् । किञ्च किल गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयत्वात् तदभावे तन्निबन्धनस्याप्रमाण्यस्य निवृत्तेः प्रमाचयं वेदे भविष्यतीति परस्याशयः । तर्हि गिरां सत्य - वहेतूनां गुणानां पुरुषाश्रयत्वात्तदभावे तन्निबन्धनस्य प्रामारायस्य निवृत्तावनर्थत्वमेव वेदस्य स्याद्विपर्ययो वा । तथाहिज्योत्स्नादयोऽपौरुषेया श्रपि रात्रौ पोते बनादो रक्तज्ञानहेतु प्रतिपद्यमानाः मिथ्याज्ञानहेतवो दृश्यन्ते । तन्न पौरु षेयत्वात् प्रामाण्यम् । किं चापौरुषेयत्वं प्रत्यक्षेण वा व्यवस्थाच्यते अनुमानेन वा ? । न तावत् प्रत्यक्षेण । संस्याक्षानुसारितया प्रवृत्तेः । अक्षं च वर्त्तमानकालाविनि वस्तुनि प्रत्यासीदति । अतस्तदनुसारिणी धोस्तावत् कालस्यैवार्थस्य व्यवस्थापिका, नातीतानादिकालस्य । भग्वकालस्य पैौरुषेयता दुर्निवारा स्योत् । अनादिकाल लिङ्गितस्य वेदस्यापैौरुषेयत्वमध्यक्षा
मम्युपगच्छते मीमांसकस्य सार्वज्ञाभ्युपगमेा विरुद्धवचः स्यात् । तन्नाध्यक्षग्राह्या पैौरुषेतया । नाप्यनुमानग्राह्या । यतेा अनुमानं लिङ्गबलेनेोदयमासादयति । नचापैरुषेयत्वप्रतिबद्ध किचनापि लिङ्गमस्ति । यद्बलेनानुमानमुद्यमासादयेत् । कर्तुरस्मरणं लिङ्गमिति चेत् । ननु तदस्मरणं वादिना लिङ्गत्वेनापपादीयेत, सर्वस्य वा ? । न तावद्वादिनः । तस्य सकटकेऽवि सद्भावेनानैकान्तिकत्वात् नापि सर्वस्य । तस्यासिद्धत्वात् । ताहि स्मरन्त्येव बौद्धाः वेदस्य कर्तृत्वम् । अष्टकादीन् काणा श्व हिरण्यस्यङ्गवन्तं न तदस्मरणं हेतुः । अथ छिन्नमूलं वेदे कर्तुरस्मरणम् । । तथा हि-नुभव। मूलं समरणस्य । न च वेदे कर्तुरनुभवः । ननु केन कर्तुरनुभव: ? । किं प्रत्येक्षेण उत्तानुमानेन ? । तत्र यदि प्रत्यक्षेण कर्तुरननुभवाद्वेदे खिन्नमूलं स्मरणं
1
1