________________
जैनवार्तिकवृत्ती ।
च
1
ु
नायां नापैारुषेयमवितथ्यं स्यात् । तथा हि-जैनेतयोर्मन्त्रकल्पयेोर्डिंसामैथुन मिथ्यादर्शनादयोऽनन्युदयहेतवोऽन्यथा वर्यन्ते तत्कथमेकत्र विरुद्धाभिधायि द्वयं सत्यं स्यात् । जेनानाममन्त्रत्वे तदन्यत्रापि कोशपानं करणीयं स्यात् । विषकर्मादिक्तेrऽपि हि जैनाद्य मन्त्रास्तदन्यत्रापि मन्त्रत्वं न स्यात् । मुद्रा मङ्गलध्यानेन रथनशरैः कर्माणि विषापनयनादीनि क्रि यन्ते । नैव तान्यपैारुषेयाणि नित्यानि वा युज्यन्ते । तेषां पुरुपक्रियासंभवे ऽक्षररचनायाः कः प्रतिघातः पुरुषाणां येन मंत्रत्वं विशेषो भवेत् । अथ यदि सत्यतप:प्रभाववत् पुरुषप्रभावी मन्त्रकल्पौ कथं परस्परविरोधिनौ । न वै सर्वत्र नौ सत्यतपःप्रभाववत् पुरुषप्रभावः किन्तु क्षुद्रदेवताप्रतिज्ञालक्षणोऽपि हिंसाद्यनुष्टानसाध्यफल: कश्चिदिति न पौरुषेयत्वे विरोधः । अथ वेदेतयोस्तलक्षवोऽस्त्येव विशेषः । सत्यम् । अस्ति न केवलं तयोरेव न किं तईि डिंडिकपुराणेतरयोरपि । न स क्रियाभेददीपना नाम भेदः पुरुषकृतिं बाधते । अन्यत्रापि प्रसङ्गात् । यदि च तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः कृतां वाकतसङ्केता विवेषयेदियं पुरुषकता नेयमिति तदा व्यक्तमपौरुषेयो वेदः स्यात् । तत्र दृश्यो विशेषः । नापि द्वितीयः । अनुपलभ्यमानस्य विशेषकत्वात् | नागृहीतं विशेषणं विशेष्यं विशेषयति । अथ यथा विषं नागरस्वरूपादनु वलभ्यमानशक्तिक्रम विशिष्यते तथा लौकिकवैदिकयोः स्वरूपभेदानुपलक्षणे महान् विशेषः । ननु विषस्वरूपाया काचिदपरा शक्तिरस्ति या भेदिका स्याद्भवतुवा + तत्र व्यतिरिक्ता, अव्यतिरिक्ता वा शक्तिः सा कार्यदर्शनाद्वयवस्याप्यते । अत्र किचित् कार्यमस्ति यदर्शनाद्भेदव्यस्था स्याद् । प्रधात्रापि प्रमास्यलक्षणे विशेषेऽपौरुषेयत्वं सत्यपौरुषेयत्वे बि
२९