________________
प्रत्यक्षपरिच्छेदः। यदि नित्य न तस्य विनाशः । अथानित्यं तदा पदि नाशित तदा मृतः पुनर्न जोवतीति सर्वदा शब्दउपलभ्येत । अथ क्षणिकसंतानेनोपपद्येत तदा सर्वदाशान्तरमुपलभ्येत प्रयत्नधिरामेऽपि शद्वस्य मीमांसकैापिने मिरवयस्योपगमवत्संस्कार सर्वत्र सर्वैरुपलम्भः स्यात् । श्रोत्रं संस्कृतं सर्वान् शब्दानुपलभेत । न हि चक्षुरुन्मीलितं कंचिदेवोलभते योग्यदेशस्थ नान्यमिति दृष्टम् । अपि च तत्किमाकाशमथान्यदेव किं. चित् ? आकाशस्यैकत्वात सर्वेषां सर्वत्र सर्वोपलब्धिः स्यात । अथास्माकं मीमांसकानां प्रतिपुरुष भित्र गोत्र सेन नाय प्रसङ्गः । न सर्वेषामात्मनां सर्वव्यापित्वादेकनोत्रसंस्कारे सर्व प्रात्मन उपलभेरनिति तत्प्राप्यकारित्वेऽपि। अथ संबन्धेऽपि य. स्यैवादृष्टेनोपभोमाय संस्कृतं श्रोत्रं स एवापलते नान्यस्त देश स्वोऽपि । यथा नगस्थिताऽपि तदधिकाराद् भ्रंशिता न तद्भो लाते इति । नैतदस्ति । तददृष्टमपि सर्वसंबन्धि किं न भव. ति। सर्वैरकणादिति चेत् । सर्वे किं न कुर्वन्ति । मनाहि संचारामा. वादिति चेत् । ननु सर्वव्यापित्वेऽविचलितरूपत्वेनै तयुज्यते । एकस्य मनोनिसंबधो नान्यस्येति । तस्माद्यतिकल्जिदेतदिति । एतेनालयसंस्कारोऽपि निरस्त इति । नित्यपरमारवारब्धस्य घटस्येव नित्यवर्णारब्धस्य क्रमस्यानित्यत्वे वर्णनित्यत्वं कोपयोगि । अथ वर्णानां वाचकत्वं न क्रमस्य । न हि घटमा वाधको दृष्टः । नैतदस्ति । अन्वयव्यतिरेकाभ्या हि क्रमस्यैव वाचकत्वं न वर्णानाम् । अन्यथा व्यस्तकमाणामपि तदर्थप्रतिपत्तिः स्यात् । कविशिष्टानां वाचकत्वमिति चेत् । न, समर्थविशेषणात् तस्य च पौरुषेयत्वात् । यद्यक्रमस्य पदृकुटीदृष्टान्तेन नित्यत्वं व्यावर्णितं तत्सदाजलसाङ्गाज्जाड्य
-