________________
३५
जैनवार्तिकवृत्तौ। क्षुभितम् । तथाहि-तत्तु पहकुटी नष्टां कुर्वस्तामेव करोति न पुनरपूर्वामिति । तद्वद्वर्णक्रमाऽपि नापूर्वः क्रियते इति । यते। दृष्टान्तेऽपि न तस्याः नित्यत्वं तत्कथं दृष्टान्तात् क्रमस्य नि. त्यत्वम् । कल्पितं तु व्यवहारमात्रं न वस्तु साधयति । न घ नित्यव्यापिनां वर्णानां क्रम उत्पद्यत इति । एतच्चाग्रेऽभिधा. स्यते । तस्मात्सङ्केतमात्रमेव न कश्चित्सम्बन्ध इति । किं च किमसौ एकार्थ नियमतः सङ्केतेनाभिव्यज्यतेऽनेकार्थनियती धार पद्येकार्थ नियत सङ्केतवशादर्थान्तरे वेदस्य गतिः स्यात् । दृश्यतेच व्याख्यातृविकल्पः। अथ मास्तु दृष्टविरोध इत्यनेकार्थ निय. तामिव्यज्यते तर्हि सकलार्थसाधारणस्य वेदस्य इष्टव्यक्तिमेव करोति व्याख्यतृरूप: समयकारः । कुत एतत् । तेनामिहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ खादेच्छेमासमित्येष नार्थ इत्यत्र काम मा । तन्न स्वाभाविकः शब्दार्थयोः सम्बन्धः किन्तु सङ्केतमा श्रमेव भवति । असौमित्या वा स्यादनित्यो वा? । अनित्या पुरुषे
छावृत्तिरवृत्तिर्वा पुरुषानधी नत्वेन पुरुषाणां यथाभिप्राय देशादिपरावृत्या तेनार्थप्रतिपादनं स्यात् । न हि छामना यज्ञः क्वधि. नियुज्यते । पर्वतादिवत् । पुरुषे त्वप्रवृत्तित्वे कथमपौरुषेयत्वं स्यात । नित्यापि शब्दार्थयाराश्रितः स्यादनाश्रितो वा। अनाश्रितत्वे आकाशकल्पस्य कः संबध्यर्थः । प्राश्रितत्वे वाप्रयाणा. मनित्यत्वादाश्रितेऽप्यनित्यता स्यात् । अथ मामान्यस्यैवाश्रयस्वभावात्तस्य च नित्यत्वात् कथमाश्रयनित्यत्वात्संबन्धस्यानित्यता । तदसत् । सामान्यस्य परपरिकल्पितस्यानावात् । तथा तद् व्यक्तिभ्यो भिन्नं स्यादभिन्न, वा भिन्नाभिन्नं वा? । न तावद्भिः बामिन्नम्। विरोधात्। अथ केनाप्यंशेन भिन्नं केनाप्यभिन्नम् । मनु कथं निरंशस्य सामान्यस्यैतत् । किं च यमात्मानं पुरोधायेद ।