________________
जैनवार्तिकवृत्ती ।
ग्राहकं वेति यो देोषः मेातीनिशः कुतः ॥ अथातीन्द्रियविज्ञानं न दृष्टं केनचित् कचित् । विनिन्द्रियं च वैशद्यं कुतस्तस्य भविष्यति ॥ सर्वदेशेषु राष्ट्र षु सर्वज्ञानेति येोऽवदत् । तस्य सर्वज्ञताप्राप्ता सिद्ध बास्मत्समीहितम् ॥ कामादिभावना जातं विज्ञानं विशदं यदा । तदेन्द्रियसमुस्यत्वं वैशद्येनेोपयेोगवत् । अक्षाश्रितत्वमध्यक्षे व्युत्पत्तेरेव कारणम् ॥ निमित्तं तु पुनस्तस्य वस्तुसाक्षात्क्रिया मता । तदेवं जैनमध्यक्षं नानुमानेन बाधितम् ॥ न प्रमाणमभाष्यं हि बाधकं कुत एव तत् सर्व संबन्धिवाध्यक्ष नेति तत्रेति येो वदेत् ॥ तस्य सर्वज्ञता प्राप्ता नैकस्यास्य निषेधकृत् । अनुमानं निषेधाय यद्यचेन्नास्य किञ्चन ॥ असिद्धावाश्रयासिद्धिः सिद्धौ हेतोर्विरुद्वता । अर्थः केनापपद्येत विनाऽसर्वज्ञतां तव ॥ अपैौरुषेयता नो चेत्रास्यं पूर्वं निषेधनात् । नापमानस्य मानत्वं बाधकं कुत एव तत् । विशेषाः पुंसु दृश्यन्ते तेनादृष्टेषु का कथा |
?
"
तथा हि-केचित्सकलशास्त्रज्ञाः केचिन्न किञ्चिद्विदन्ति, केचिच्चतुर्वेद पाठकाः केचिद्वायत्रीमपि न पठन्ति तत्कथमदृष्टेषु पुरुषैषु साम्यं सिध्येत् ? । ननूक्तं दशहस्तान्तरमित्यादि ।
तदसत्तुल्यजातीयपूर्वबीजप्रवृत्तयः ।
ज्ञेषेषु बुद्धयस्तासां सत्यभ्यासे
कुत:
७१
स्थितिः ।