________________
90
प्रत्यक्ष परिच्छेदः । तद्भावे च न समानकालता। असमानकालयोन धर्मधर्मिभावः । एतच्च शब्दधर्मतायामपि दुषणं वाच्यम् । किञ्च यद्यमावस्ति न पुरुषः प्रवर्तते । न हि कश्चिनिष्पादनाय प्रवर्तते । प्रवर्तकस्य च वाक्यस्य न प्रामाण्यमुपेयते । मथ नास्ति तथापि न प्रामागया। अविद्यमान विषयत्वात कश्चिनियोगा वाचार्थतया प्रती यते । अथ शब्दाद्यागादिविषये नियुक्तोऽहमनेनेति प्रतितःकथमप्रतीतिः। तथाहि-नियोक्ता शब्दो वेदे पुरुषामावावानियोद्यः पुरुषो यागो विषयः सकलं चैतत् प्रतीयते तत्कथं प्रतीताव. प्यप्रतीतिः। तदमत् । नेयमगृहीतमङ्केतस्य प्रतिरुदेति । किं तर्हि येन यागं कश्चित् कुर्वाण उपलब्ध स्तस्य तदैव गृहीतसङ्केतस्य पूर्वदृष्टानुमारेण विकल्पिका बुद्धिरुत्पद्यमानाऽन्यापेाहविषयैवात्पद्यते । नातस्तत्वव्यवस्था। एतेन भावनादयोऽपि वाक्यार्थ. निरसनीया। इतिवातस्यये वाच्यं नियोगं संप्रचक्षते खरशृङ्गतेतैह्यनूनं व्यावरर्णापत्यलं विधिरपि विधेयत्वेऽनवस्थैवप्रसज्यते।
स्वरूपवाचकत्वे तु न स्यादन्यविशिष्टता । विधिबाघस्य कृछण लक्षण विशेषः परिकल्पते ॥ कैरवे मक्षितः काकैरध्यक्षे येन नेष्यते । नक्तञ्चरवराहादिप्रत्यक्षेऽध्यक्षवीक्षितम् ॥ विशेषमाक्षिपन मूढः कथं नाध्यक्षाधितः । मनुष्यत्वे सतीत्येवं यदि हेतार्विशेषणम् ॥ मनुष्यत्वं तदा हेतुः पूर्वस्य स्यादहेतुता । जैमिन्यादिर्विशषज्ञस्तदा नैव प्रवेत्तव । प्रजोन्मेषस्य चोत्कर्षः कनु माने व्यस्थितः ॥ स्तोकस्ताकांतरजत्वं यन्त्र पुंसः प्रसाध्यते ॥ इन्द्रियान्तरविज्ञान नेन्द्रियान्तरवस्तुनः ।