SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ HA जैनवार्तिकवृत्त्वौ। सत्त्वं भवेदिति । अथ घटेनामावा जन्यते तदा कथमहेतुकत्वम् । द्वितीयश्च घटक्षणोडावेन व्यवहितात्पत्तिः स्यात् । अथ द्वितीयपटक्षण एवं प्रथमस्याभावो नाद्योऽभाव अन्तराले कश्चिदिति ।। ननु क्षणिकत्वात्तद्विनाशे प्रथमघटक्षणस्योत्पत्तिः स्यात् । एवं कपाल विनाशेऽपि । अपि च यदि वस्त्वं नरमेव तदा यदुक्त पर्युदास एव एको नर्थः स्यात्सोऽपि वा न भवेत् । यदि हि. किश्चित्कुतश्चियावतेत तदातद्वयतिरेके संस्पृश्येत लत्पर्युदासेन । अन्यथा घटोन भवतीत्युक्तः पटो भवतीति पटस्य विधि रेवोक्तः स्यान घटस्य निवृत्तिरिति विधिकोत । तस्मात्सुद्र मपि गत्वा वस्तूभयात्मकमभ्युगन्तव्यम् । स्वरूपेणा सत्यरूपेणासदिति चेत् । तेन भाव वत्तदभावापि हेतुमानिति । अपि चैवमेकातिवादिनी जन्मायहेतुकं स्यात् । तथाहि-कारणेन कार्यस्य किं जन्म भिन्न क्रियते, किंगाभिन्नम् ।। यदि मिनं क्रियते तदा कार्यस्य न किञ्चत्कत स्यात् । तत्सम्बन्धित्वं च सम्बन्धनिरामानिरस्तम् । अथाभितं क्रियते तदा तदेव क्रियते न जन्म । तच्च किं विद्यमानं क्रियते, किं वाविद्यमानं क्रियते । यदि विद्यमानं तदा किं क्रियते । तदा शशविषाणमपि क्रियते । तथा विद्यमानमेव क्रियते । न स्वविद्यमानं क्रियत एवं तेन यस्य कारणमस्ति क्रियते । यस्य नास्ति तन्न क्रियते । नम्वविद्यमानत्वरिशेऽपि मुत्पिण्डो घटस्यैव कारण न शविषाणस्येति कि कृतो नियमः । अथ यस्योत्पत्तिर्दृश्यते तस्य कारण नेतरस्य । नन्द विद्यमानस्वाविशेषेऽप्ये कस्योत्पत्तिर्नान्यस्येति कुतो वस्तुस्व. भावैरुत्तरं वाच्यमिति चेत् । एवं तर्हि हेतुमद्विनाशवाद्यप्ये. तद्वक्तुं शक्नोति । कपालोत्पत्तौ घटस्यैव क्रियते नान्यस्येति । Prem
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy