________________
१५०
शब्दपरिच्छेदः । वस्तुस्वभावैरूतरं वाच्यमिति । तद्युक्तिवादिना पादप्रसारण न कर्तव्य किं तु युक्तिरनुसरणीया-तत्रै कान्तवादे उत्पाद. व्ययौ न युक्तिकाविति । अनेकान्तवाद एव युक्तिमारसह इति । तदेव वस्तु केनचिद्रपेण विनश्यति केनचिदुत्पद्यते । नैकान्तेनामदुत्पद्यते । नाप्येकान्तेन विनश्यतोति युक्तम् । तदेवमुत्पादव्ययध्रौव्ययुक्तवस्त्वनभिधानान्यागमान्तराणि मि थ्यावादीनि तस्मात्सूक्त जैनादन्यच्छाश नमनृतं भवतीनि। ननु भवतु विधिनियमभंगवृत्तिव्यतिरिक्तत्वादन्यच्छाशनमन नमन. वरवपुषां त्यभ्युगमः । कथ तस्य हि विधिनियमभगवृत्त्यध्यति. रिक्तत्वादिति तेऽपि स्त्रीमामोक्षनागमभ्युपेतास्तेन मिथ्या. दृश इति । तदुक्तम् ।
पयमरकरंवएगंजे नरौ वे इसुत्तणिदिठसेसवितोविहुमिच्छदिठीज शालिव ।
तथाहि यथा तिर्यनारकामरासंख्यानायुः सामूर्छ जनरे. षु रत्नत्रयस्य निर्वाणहेतोरभावाभिहितार्हता तथा न योषासु तथापि ते तन्तुतदभाव प्रतिपन्ना इति । नापि प्रत्यक्षेण रत्नत्रयस्थामावः । परचेतावृत्तीनां दूरन्वयत्वात् । नाप्यनुमानेना. प्रत्यक्षेएलस्याप्य भावात् । तदेव प्रत्यक्षानुमानागमबाधितं ज्ञानदर्शनचारित्रलत्रण रत्नत्रयमविकलं कारण निर्वाणस्य स्त्रीष्व. स्तीति कथमनिमोक्ष इति प्रयोगः । यदविकलं कारणं तदव. श्यमेव कार्यमुत्पादयति । यथाऽन्त्या बीजादिसामग्री अङ्करादिकम, अविकलं च निश्रेयसकारणं योषित्स्वति । अधस्तादुत्कृष्टगमनवदुरिष्टादप्युत्कृष्टगमनासम्भवस्तासमिति स्त्रीत्वेनैव विरुद्ध रत्नत्रयमभिट्ठी हेतुरिति चेत् । न, प्रतिबन्धाभावात् न हि सप्तमपृथ्वीगमनाभावो मेक्षिाभावेन व्याप्तिविपर्य ये व्याप्तेरसिद्धः।