________________
जैमवार्तिकवृत्तौ। रणम् । धर्मस्य हि यत्साधनमतोऽन्यदधिकरणमाहार्हन् । अपि च संसारस्य किं कारणं वस्त्रादिः किं वा रागादिरिति । वस्त्रा दिस्तदास्त ईहितानां मोक्षः स्यात् । अथ रागादिस्तदा तद्विपक्षसेवया रागादिक्षयो न वस्त्रादित्यागेन । अथ वखादिधावनादौ हिंसा भवति सा च संसारकारणमिति । तन्नाप्रमत्तस्य हिंसायामपि बंधाभावात् । तदुक्तम् ।
जिअनुभमरनु अजीयो अजयाचारिस्सनिच्छनुबन्धो। सदयस्त्यनच्छिबन्धो हिंसामित्रोण दोमेण ॥
मुच्चालिश्रमिपाप इरियासमियस्सवच्चमाणस्स । वावज्जिज्ज क्रुलिंगिमरिज्ज तंयोगमासज्ज ।
न कुतस्सन्निमित्तो कन्धो सुहुमोविदेसिनुसमए ।
तस्मात्प्रमादादिरेव हिंसा । न वस्त्रादिधर्मो प्रकरणाग्र हणमिति । अबंद्याः स्त्रियस्तेन निर्वान्तीति चेत् । कस्याबद्याः।। किं सर्वस्य किं चैकस्य कस्यचिदिति ? । न तावत् प्रथमः पक्षः। चक्रवादिभिवंद्यत्वात्। द्वितीयपक्षे तु गणधरादीनामप्यनिर्मोक्षत्वप्रसङ्गः । तेऽपि हिनहिता बंद्यन्ते। अथ महत्वेऽपि सत्यवन्द्य. त्वादित्युच्यते । तथाहि-महतीभिदिनदीक्षितोपि बंद्यन्ते । न पुनस्तानेति । नैतदस्ति । महत्वामहत्वव्यवस्थितेरागमनिबन्धनस्वात् , धर्मस्य पुरुषप्रधानत्वात्तेन पुरुषस्य महत्वं न स्त्रीणामित्यागमः । अतिसंश्लिष्टकर्मत्वादिति चेत् । न, कर्मणाध्यवस्य सम्यक्त्वादिप्राप्तौ तुल्यत्वात् मायाप्रधानत्वात्सत्यरहितत्वादिपिन कव्यम् । यतः शीलानुरोधवलगुणरत्नममुद्दलास्वस्थाः। रायमपमा व्य: संजाताः सत्यभामाद्याः । गार्हस्थौपि मुसत्वाः विख्याताः शीलवत्तया जगति सीतादयः । कथं तास्तपसि विसत्वाविश्व अपि च यदि न स्त्रीणां मोक्षोस्ति तदा यमागम: कथम् ।
-