________________
१६२
शाब्दपरिच्छेदः ।
अद्धस्य मेगसमए पुरिमाणं निवुड समरकायाः । श्रीलिंगेण यक्षीसं से सादस गंतुवोधठवः ॥
अपचारिकत्वादस्येति चेत् । पुरुषस्यापि हि स्त्री वेदोदये सति स्त्रीषव्यवहृतिर्यथा लोकेषु पुरुषकार्य करणात्पुरुषोपि स्त्रीति व्यवह्रीयते तदसत् । मुख्ये बाधकाभावात् । अन्यथा सर्वशब्दानां व्यवस्था विलुप्येत किंचाप्ता अव्योपचारिकशब्देयदि वस्तु प्रतिपादयेयुस्तदाप्तता होयेत प्रयोजनं चोपचारस्य न । किंचिदस्ति वेदोदये तत्संभवप्रतिपादनं प्रयोजनमिति चेत् । न, अक्षीण वेदस्यैव निर्वाणप्राप्तेः । न च स्त्रीवेदोदये सति क्षपकश्रेण्यारंभकत्वं येन तथा व्यपदेशः स्यात् । नहि दोषवन्ता गुणश्रेणिमारभन्ते | अथ कदाचित्तस्य स्त्रीवेदादय आसीत्तेन तथा व्यपदेशस्तर्हि क्रोधाद्युदयेोपि कदाचिदासीत्तेन किं न व्यपदिश्यंते क्रोध इयं तसीयंतीति तस्मादौपचारिकत्वमागमस्यप्रतिपाद्यमाने विधिवाक्यस्यैव प्रामाण्यमिष्यते मीमांसकस्या नुहरति अपि च चतुर्दशगुणस्थानानि स्त्रीणामते । कानिनिर्मोक्षत्वे विरुध्यन्ते एवं जिनवर कथितस्त्रोष्यपि मेोक्षं न साधु मन्यन्ते विध्यादिवादिनाऽपि हि तथापि मिथ्यः दृशे - ऽद्बीकानावंसप्रतद्वाह्यागमाये सब स्थित्युत्पादविनाशकः स्यात् । सत्यतायाः क्तियन्यवाद्बोधविवुद्धितीर्थिक मतप्रादुर्भवद्वियमल्लमिवान्यवाद जग्रच्छ्री मल्लवादी विभुः
T
प्रामाण्य | कंणमबाध्यमनन्यनेयंसूत्रभिदा निगदितं वियदर्थं । मातार्थसाधनदाथी विधौपटीयः । प्रोक्तं प्रमाणमिह शब्दगरीय ॥ १ ॥
सूरिश्चंद्रकु लाम लैक तिलकश्चारित्ररत्नांबुधिः वसादवाति