________________
. जैनवार्तिकवृत्तौ। चगिरोर्यावर्द्धमानभिधः । तच्छिष्यावयवः ससूरिरभवत् श्रीशां. तिनामाकृता येनेयं विवृत्तिर्विचारकलिलानात्मना ॥ २॥ ., अवज्ञानं होने समधिकगुणे द्वेषमधिकं ॥ समाने सस्पर्धा गुणवति गुणी यत्र कुरुते।
- तदस्मिन् संसारे विरलसुनने पास्तव्याप्रतिष्ठा शास्त्रे तदपि च भवेच्छृत्यकरणम् ॥३॥
इति अशांत्याचार्यविरचितायां वार्तिकवृत्तावागमपरिच्छेदः चतुर्थः संपूर्णः ॥ संवत् १९६५ शाके १८३० पौष कृष्ण द्वितीया २ तिथौ सौम्यवासरे समाप्तम् ॥