________________
१५८
शब्दपरिच्छेदः। विरोधिमि संनिधानात् । ननूक्त न स्वरूपादन्योऽभाव इति कः केन विरुद्ध्यते । यद्येवं तदा घटस्य नित्यत्वं व्यापित्वं च म्यात् । तथाहि -यस्य यत्र स्वरूपं तस्य तत्र सत्त्वम् । यथा प्रथमे क्षणे घटस्य । अस्ति च पर्वत्र देशकाले घटस्य स्वरूपभूतोऽभाव इति । अथ स्वहेतोरेकक्षणस्थायी घट उत्पद्यते । तेन तदा. त्मक विनाशः कथ्यते । न पुनर्विनाशो नाम कश्चिद्विग्रह वानिति तेन द्वितीये क्षण एव न भवति । न पुनस्तस्य किच्चि द्भवति । अथ द्वितीये क्षणे घटस्य किं सत्त्वं किं वाऽप्तस्वम । यदि सत्त्वं कथक्षणिकत्वम् । अथासत्त्वं तदा तदमत्वं यद्यहे. तकं तदा प्रथमेऽपि क्षणे किं न भवति । अथ तदसत्वं न किंचित् । येन प्रथमेपि क्षणे स्यात् । यदि तन्न किंचित्किं न | घटा भवति। अथ द्वितीयादिक्षणेषु तुच्छरूपोस्याभावो भवति । तेन न मश्वमिनि । प्रथमे क्षणे तुच्छरूपामावात्मस्वमिति ।। ननु तुच्छरुपाभावः किं घटादमिन्नः किं वा भिन्न इति?. यद्यभिन्नस्तदा पूर्वः प्रमङ्गः । प्रथमेऽपि क्षणे सत्त्वं न स्यात सर्वदेशकालेषु वा सत्वं स्यादिति । अथ भिन्नः म किन्नि हैतुकः किं वा हितुमान् इति ? । यद्यहेतुकस्तदा प्रथमेऽपि क्षणे घटस्य सत्त्वं न स्यात् । अथ हेतुकत्वात्तस्य तत्रापि भावात् । आहेतुमास्तदा कथमहेतु कोऽभावइति । अपि च तुच्छरू पाभावो. ह्यतो द्वितीयाक्षिणेषु यदि घटो न भवति । त्रैलोक्यमपि न किन्न भवति तत्सम्यनिधनाभा वस्योत्पतेः स एव न भवति न त्रैलोक्यमिति चेत् । कः सम्बन्धो न भायात्तादात्म्यं तत्र पूर्वमेवोक्त दृषणम् । अथ तदुत्पत्तिस्तदपि नास्ति । यत: किमभावेन घटेो जन्यते किं वा घटेनाभावइति । तत्र यद्यभावेन घटो जन्यते तदा तत्करण वैफल्यं स्यात्सर्वत्र च घट स्य