________________
जैनवार्तिकवृत्तौ ।
सस्य कथं भेदः ? किमत्र प्रष्टव्यम् ? । भिन्नप्रत्ययविषयत्वात्तस्य । तस्माद्भेदेऽत्राप्यस्तीति प्रत्ययप्रतिभासः स्यात् । तदसत् । तस्मिन् वाऽसति कथं विलक्षणः प्रत्ययस्तत्रैतस्यान्न प्रतिभास्यभेदान्नास्तीति प्रत्ययस्य पूर्वस्माद्वे लक्षणयं कि तु सामग्रीभेदात् । नन्वेकोपलम्भानुभवाध्यवसाययोरुत्पादे कथं सामग्रीभेदः । नैष दोषः । प्रतिषिध्यमानस्मरणस्य नास्तीति प्रत्यये पूर्वस्मादाधिक्याच तु तस्यैव कथमुत्पत्तिः । न प्रतिबद्धपदार्थदर्शनेऽभ्यस्य - स्मरणम् । प्रतिप्रसङ्गादेकज्ञानसंसर्गः प्रतिबन्ध इति चेत् । वक्तव्यं तर्हि कोऽयमेकतानसंसर्गः । पूर्व द्वयेाः सह प्रतितास्यतेति चेत् तर्हि तयोर्यत्र न दृष्टस्तस्य तत्रादृश्यमानस्य प्रतिषेधो न स्यात् । प्रतिषिध्यमानस्मरण निमित्ताभावा द्योग्यतेति चेत् । साऽपि न युक्ता । दर्शनं विना कार्यानुमेयत्वाचख्याः । यदि ब्रूयान्न येाग्यता पूर्वोक्ताऽस्माभिर्भ रयते किंतु यदि प्रतिषिध्यमानं वस्तु तत्र संनिहितं भवेत्, तदा भूतलमिव द्रष्टुं शक्यं स्यात् । इयं येाग्यतैकज्ञानसंसर्गलक्षणा । श्रस्यामपि येोग्यतायां नैकस्यैव प्रतिभासेा भवेत् किं तु यावत्तत्र सन्निहितं द्रष्टुं शक्यं तस्य स्मरणे सति प्रतिषेधप्रतिभासः स्यात् । न चैतदस्ति । | कस्यचिदेव प्रतिभासात् । तत्र प्रतिषेधविकष्टात्पत्तौ प्रतिषिध्यमानस्मरणं पूर्वस्मात्सामग्रधन्तरम् । तन्नास्तीति विकल्पो न भवेत् । एकनिमित्ते ।त्पन्नयेवैिलक्षण्याभावात् । भवतु वा तदुत्वत्सी सामग्ग्रन्तरं तथापि नोपायभेदात् विकल्पयेोर्भेदः, किं तु प्रतिभासस्य भेदात् । प्रत्यक्षानुमानयेोरिव । तदुक्तम् ।
E
प्रामाण्यं वस्तुविषयं द्वयेारभिदां जगौ । प्रतिमाभस्य भिन्नत्वादेकस्मिंस्तदद्यागतः ॥ १ ॥ युक्त' चैतत् । श्रन्यथा नास्तीतिप्रत्ययेऽप्रतिपत्तिरेव
१२