________________
जैनवार्तिकवत्तौ।
इति । यदि सामान्यं तदा तेनापि पुनरम्पत सामान्य तता प्यन्यदित्यनवस्था । अथ नास्ति लक्षणं किंतु युगपदुमयं प्रती. यते । नैतदस्ति । उभयाप्रतीतेः । न यकं दरडायमानं सामान्यमपराविशेषस्तत्र लक्ष्यते । उक्तं च ।
.. दाहिमिसएहिर्गीयं सचमुन्नराणतदभिस्थत । जंसविसगपहाणोण अगणोणनिरधेरकम् ॥ अयाभिवसामान्यप्रतीत नियतदेशविशेषप्रतीतिः । एवं वशेषविशेषप्रतीतिरपि स्यात् । तथाहि-यद्यस्मादमिनस्वरूपं तत्तस्मिन् प्रतीयमाने प्रतीयते । यथैकव्यक्तिसामा. न्यप्रतीतौ व्यक्त्य न्तरसामान्यमभिनस्वरूपं च व्यक्त्यन्तरमिति कृष्णादेविशेषणस्यामतीतिरिति चेत् । विशेषणाना. मभेदप्रतीतिः स्यात् । भेदेपि उपाधिमति निश्चीयमानेशषोपाधीनामपि निश्चयः स्यात् । तस्मादमिन्नसामान्यप्रतीतो अशेषव्यक्तिप्रतीतिर्भवेदिति।
किंच
कस्मात्मास्त्रादिमत्स्वैव गोत्वं यस्मातदात्मकम् । | तादात्म्यमस्य कस्माउचेत् स्वभावादिति गभ्यताम् ॥
. एवमम्युपगममप्रदर्य दूषयन्ति चाहिजममन्यजाताबे दागता नामयान्तरात्मागासीत् । न च तशे कास्यासमता । कथम।
.
. व्यक्तिनाशेनचेष्ठामा गता व्यक्त्यन्तरम् । .. म तत्कुडप्रे नास्थिता देरा सा जोतिः कति कथ्यताम ॥ न जाति में चेत्तत्रासीदस्ति पश्चान्न बांशवल । ..... जहाति पूर्व नाधारं महेोव्यसनसंततिः ।..... एवं तादात्म्यपक्षेपि न युक्तः । तस्माद्विशेषा एवं