________________
जैनवार्तिकवृत्तौ ।
प्रत्यक्षपरिच्छेदः ।
सूत्रं सूत्रकृता कृतं मुकुलितं सद्भूरिथीजे धनम् । तद्वाचः किल वार्त्तिकं सुदु मया प्रोक्तं शिशूनां कृते ॥ भानेोर्यकिरणैर्विकासि कमलं नेन्दोः करस्तत्तथा । यद्वे हृदयतो विकासि पालजं मानोर्ग भरतेनं तत् ॥ नमः स्वतः प्रमाणाय वच: प्रामाण्य हेल वे 1 जिनाय पञ्चरूपेण नमः प्रत्यक्ष देशिने ॥
अभ्यार्थवशेति न वाच्यमेतत् सामान्य मन्येन ततेाऽन्यथा तु । व्युत्यादिसं तत्र भवन्तु सम्मत निर्भहमरा यच भवेद्बुध्वा । हिताहितार्थ संप्राप्तित्यागयोर्यनिबन्धनम् ॥ तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनार्कसूत्रितम् ॥ १ ॥
हिताहितेत्यादिनाऽभिधेयप्रयोजनमभिधीयते । तद्भिधानात् सबन्धाभिधेयप्रयेोजनान्तराययप्यभिहितानि । तथाहिप्रमाणमभिधेवम् प्रयेाजनं व्युत्पत्तिः व्युत्पादकत्वं च शिष्टाचार्ययेाः । परं तु निश्रेयसमिति | संबन्धस्तूपापेपल इति । तव श्रोतृजनप्रवृत्पर्यमिति कश्चित् । तदुक्तम्-
अनिर्दिष्टफलं वं न प्रेक्षापूर्वकारिभिः ।
शास्त्रमाद्रियते तेन वाष्यमग्रे प्रयेोजनम् ॥ तदेतदम्ये न क्षमन्ते । यते यथा ते प्रशापूर्व कारितया