________________
अनुमानपरिच्छेदः ।
एतदुक्तं भवति | आप्तत्वं संदेहे अन्यथानुपपन्ना देव हेतुमात्रात् साध्यमिद्ध ेः किं त्रिरूपवचनेनेति । तथाष्टिउपनयनिगमने तावत्सौगतैरेव निराकृते दृष्टान्ते दृष्टमामर्थ्यस्य हि हेतेाः पुनर्द्धर्मिणि वचनमुपनयं वर्णयन्ति । तच्चायुक्तम् । पक्षधर्मवचनादेव तदर्थस्य गतत्वात् । अथानेनदृष्टसामर्थ्यस्य हेतेाः ख्यापनं क्रियते तदा व्याप्तिवचनादेव सामर्थ्यमिद्धिः | यदि धानेन समर्थहेतुः ख्यापनं क्रियते तर्हि इदमेवास्तु किं हेतुवचनेन । तदेवं उपनयं निरस्यन्ति । निगमनमप्ययुक्तम् । तथाहि गृहीतव्याप्तिकस्य हेतेोद्धुं निययुपसंहारादेव निगमनार्थस्य गतत्वात्किं सेन । तदेवं त्रिरूप एव हेतुरिति । यत्र हेतै'साध्येन विनाऽनुपपन्नत्वं तत्र कि वैरूप्येण । सद्भावे सश्यामस्त्वन्यत्र स्वादैा सत्यपि त्रैरूप्ये अगमकत्वादित्याह । नान्यथेत्यादि । तथाहि । नित्यानित्यात्मकं सर्वं सत्वान्यथानुपपत्तेरित्युक्ते भवत्येव साध्ये प्रतीतिः । अथ स नित्यं सत्वान्यथानुपपत्तेरित्यपि किं भवति । व्याप्तेरग्रहणात्। अत्र व्याप्तर्दृष्टान्ते ग्रहणे सति कथन त्रैरूप्यम् । ननु दृष्टान्ते व्याप्तिग्रहणं यद्यसाकल्येन तदा व्याप्तिग्रहणेऽपि न माध्यधर्मणि हेतेार्गमकत्वं स्यात् | अथ साकल्यं न तदानुमानं गृहीतग्राहित्वादप्रमाणं स्यात् । अथ देशविशेषप्रतीत्यर्थमनुमानम् । तन्न । यत्र साधनं तत्र तत्र साध्यमिति श्राधारान्तरभावेनैव व्याप्तेर्ग्रहणात्कथं न विशेषतीतिः । अथ श्राधार वाम्यस्यैव प्रति नाधारविशेवस्य । किमिदं सामान्यम् । कि विवक्षितसाध्यविशिष्टं किं वाविशिष्टमिति । यदि साध्यविशिष्टं तदा कथं न साध्यप्रतीति: । अथाविशिष्टं तदा न तत्र व्याप्तिरिति । अथ विवशिन्देशमन्तरेणापि व्याप्त र खण्डना तद्विशेषप्रतीतिरनुमाना
१३६