________________
जैनवार्तिकवृत्ती।
१३५ निश्चितालिङ्गात्प्रत्येति न परवचनादिति । तथाहि- परव. चनं यदि प्रमाणं तदा किं त्रिरूपवचनेन । प्रतिज्ञामात्रेणैवार्य सिद्धिः । अथाप्रमाणं तदा कथं ततो लिङ्गप्रतिपत्तिरति । अथ प्रत्यक्षमेव तत्र प्रमाणं पश्य मृगो धावतीति । तत्संमुखीकरणादनुमानत्वं नाक्षिनिकोचादेरपि स्यात् । अथ शब्दस्य सर्वथा. ऽप्रमाणत्वदनुमानोपचरात् प्रामाण्यं नान्यथेति ख्यापनार्थमित्याह । उपचारेण चेत्तत्स्यादिति । उपचारेण चेत्तत् स्यादनवस्था प्रसज्यते । अन्यस्यासाधनादाह लक्षणं न तु साध्ययोः ॥ - यद्यनुमानोपकारमात्रणानुमानत्वं वचनस्य तदा पुरुषादेरपि स्यादित्याह-। अनवस्थेय प्रसज्यते इति । उपचारेण प्रमाण्ये यत्किञ्चिदिति । दधिक्षक्षणादिकमपि अनुमानं स्यादिति । शब्दस्य चाप्तप्रतीतत्वेन प्रा माण्यस्य प्रतिपादयिष्यमाणात्वादिति । तस्मादेक धैवानुमानमिति। इदानीमवयवान्तरनिरासेन यस्यावयवस्य साधनाङ्गत्वं तदाह । अन्यस्य उपनयनिगमनादेर स्याअथार्थित्वात् वास्तवापक्षधर्मद्यतव्यवस्था परार्थानुमाने तथैवास्तु । एवममा. धनाङ्गत्वात्प्रतिज्ञां साधनान्निरात । अत्रोच्यते । तदुरसम् । प्रतिता किं प्रमाण मुताप्रमाणमिति ब्रूमः । ताई किं. तूपन्यासेन प्राप्तत्वासंदेहे तदुपयोगः । तन्निश्चये तु प्रतिज्ञामात्रादेव साध्यसिद्धिः । हेतूपन्यासोऽपि म युक्तः । किं पुनर रूप्यवचन मिति । एतदेव दर्शयितुमाह । अन्यथानुपपन्नस्वमित्यादि। अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥