________________
१०३
जैनवार्तिकवृत्तौ। स्यात तेन न भिन्नविषयं ज्ञानं किं त्वात्मविषयमेव । म यनिनप्रकाशकाः सतां दधानाः स्तम्भादयो जहा भवितुं युक्ताः । अथ कोऽयं प्रकाशः ? । किं ज्ञानमथ ज्ञानविषयता ? । प्रथमपक्षे स्यादिदम् । द्वितीये तु कथमर्थस्य ज्ञानता? । न हि प्रदीपेन प्रकाश्यमानाः स्तम्मादयः प्रदीपा भवन्ति । अथ तेऽपि प्रकाशस्वभावास्तदानीमेवोत्पद्यन्ते। अन्यथाऽन्धकारऽपि प्रकाश्ये. रन् । अस्ति तावदन्धकारपि स्तम्सादिः । प्रकाशपर्यायता तु प्रदापादुस्पद्यते तथार्थस्य प्रकाशपर्यायता ज्ञानाद्भवत कथम. र्थाभावः । श्रथ पूर्वमास्तित्वे किं प्रमाणम् ? । निषेधे किं प्रमाणम् । त[स्तु संशयः। नैतदस्ति । यतः किमेकमेव ज्ञान क्षणस्थायि तेन पूर्वापरयो: कालयोरर्थसत्तां न प्रतिपद्यते किं वा अनेकानि परस्परकर्मतां न प्रतिपद्यन्ते । ? सर्वेषां वर्तमा. ननिष्टत्वात् । तेन विदन्ति प्रथमपेक्षणादूई न किञ्चिदनुभूयते । तथासत् । मरणपर्यायत्तमनुभवस्य बाधितस्योत्पत्तेः । द्वितीयेऽपि ज्ञानानां परस्पराननुगमेऽप्यात्मना देशकालाकारविपययस्यार्थस्यानुभूयमानत्वात् । एतेन सहापलम्भनियमो निरस्तः । सादर इव महशब्दस्यैकत्ववाधित्वाद्विमानार्थयोश्च भेदस्य प्रतिपादितत्वादिति । अथ सर्व प्रत्यया निरालम्बनाः । प्रत्ययत्वात् । स्वप्न प्रत्य यवत् । इत्यर्थासावस्तर्हि आत्मवेदनमवि प्रत्ययः सोऽपि निरालम्बनः स्यात । इष्यत एवेति चेत् । तदेवाह- सून्यं वा यदि वा ततः । प्रतिभासमानत्वादिति । तदसत् । यतः ज्ञानशून्यवादिनोग्नुमानं किं गृहीतव्याप्तिकमुदेति, किं वागृहीतव्याप्तिकम् ? । भगृहितव्याप्तिकं कथमनुमानम् ? । व्याप्तिग्रहणं च न भेदैनैव । इतरेतराश्रयत्वप्रसङ्गात् । जानान्तरेण चेत् । कथमद्वैतं शून्यं वा । तन्न
-