________________
जैनवार्तिकवृत्तौ ।
अन्यथा कार्योत्पत्तिर्न कदाचित् स्यात् । अन्त्य सामग्रदिति व्याप्तिविषयेोपदर्शनम् । कश्चिद्विवादाध्यासितस्तत्वज्ञाने। - त्पत्तिग्रहोपरागादिसाक्षात्करित्या विकलकारणमिति । प्रयेोगश्च
६१
विकलकारणं तदवश्यमेव कार्यमुत्पादयति । यथा ऽन्त्या कारणसामग्री । अविकल कारणश्चातीन्द्रियग्रहोपरागादिसाबाद्द्रष्टा तज्जातीयेष्यतीन्द्रियेषु जीवादिषु कश्चिदिति । हेतुमेव समर्थयितुमाह । यस्य यज्जातीयाः पदार्थाः प्रत्यक्षास्त, स्यासत्यावरणे तेऽपि प्रत्यक्षाः । यथा घटसमानाजातीयं भूतल प्रत्यक्षत्वे घटः । प्रत्यक्षाश्च कस्यचिदतीन्द्रियजीवादिपदार्थसजातीयग्रहोपरागदयो भावा इति । न तावदयं सिद्धो हेतुः यता या यद्विषयानुपदेशा लिङ्ग विसंवादिवचनरचनानुक्रमकतस तत्साक्षात्कारी । यथास्मादादिशत्मियानुभववचनरचनानुक्रमकर्त्ता । ग्रहोपरागादिसाक्षात्कारी तच्छाखकर्तेति । न
-
पौरुषेयत्वेनासिद्धत्वमभिधानीयम् । तस्य पूर्वमेव निर स्तत्वात् । नन्वनुमानबाधितेयं प्रतिज्ञा । तथाहि देशान्तरे कालान्तरे च यद्रूपं तदिदानीन्तनचक्षुर्जनितप्रत्यक्ष समानजातीय प्रत्यक्षग्राह्यम् । रूपशब्दवाच्यत्वात् । इदानीन्तनरूपवदिति एवं रसादिष्वपि पचानुमानानि भवन्ति । तथा चक्षुर्जनित। प्रत्यक्षं तत् देशान्तरादावपि नियत देशकालरूप्रग्राहकम् । प्रत्यक्षशब्दवाच्यत्वात् । इदानीन्तनरूपप्रत्यक्षवदिति । एवं शेषे. न्द्रियप्रत्यक्षेष्वपि पचानुमानानि भवन्ति । तदुक्तम् ।
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूदिति ॥
न च गृघ्रादिभिर्व्यभिचारो वाच्यः । तेऽपि न स्वार्थ मुल्ल
डूघ्य
वर्तन्ते ॥ तदुक्तम्
1