________________
-
प्रत्यक्षपरिच्छेदः। यत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलङ्घनात् । दृष्टः पक्ष्यादिदृष्टौं स्यात् न रूपो श्रोत्रवृत्तितः ॥ येऽपि सातिशया दृष्टा: प्रज्ञामेधाबलैनराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ प्राज्ञोऽपि हि नरः सूक्ष्मानान् द्रष्टुं क्षमोऽपि सन् । न सजातीनतिकामनतिशेते परान् नरानिति ॥ एकशास्त्र विचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञान तावन्मात्रेण लभ्यते ॥ ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ तथावेदेतिहासादिजानातिशपवानपि।। न स्वर्ग देवतादृष्टप्रत्यक्षीकरणक्षमः ॥ दशहस्तान्तरव्योम्नि यो यो नामोरप्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ तस्मादतिशयज्ञानरतिदूरगतैरपि। किंचिदेवाधिकं ज्ञातुं शक्यते नस्पतीन्द्रियमिति ॥
तस्थितमनुमानबाधितेयं प्रतिज्ञेति । तथाभावप्रमाणबाधिता । तथाहि-प्रत्यक्षानुमानागापमानार्थपत्यमावेमाव. प्रमाणमेव विजयते । तदभावमेव दर्शयितुमाह।
सर्वजो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्गत्वाद्योग्नुमापयेत् ।
न चागमविधिः कश्चिन्नित्यः सर्वज्ञबाधकः । __ वेदाहमने पुरुषं महान्तमादित्यवर्ण तमसः पुरस्तात्,
-