________________
प्रत्यक्षपरिच्छेदः ।
त्पत्तिरिति तदाह न तदुद्भव इति । न तस्य ज्ञानस्याद्भव उत्पत्तिः स्यादिति । तचाप्रच्युतानुत्पन्नस्थिरे करूपस्यात्मनः स्वभावfarमेr युक्तिमानिति न तस्य प्राग्वत्केवलज्ञानं प्रमाणमिति स्थितिः ।
५२
निरस्तकुमुदध्वान्ते जिनार्कोदयकाङ्क्षिणः । इदानीमुदयो यस्य तस्यायमभिधीयते । कालवैपुल्ये - त्यादि । तथाहि ।
T
जीवस्वाभाव्यतः सिद्धा गुणा गम्भीरतादयः । घर मे पुद्गलावर्ते भव्यत्वे पाकमागते ॥ रत्नत्रयाख्यं कुशलमवाप्याभ्यस्वतः क्रमात् । ज्ञानवृत्तिक्षयाज्ज्ञानमर्हता जायतेऽक्षतम् || शरीराद्भिन्नमात्मानं प्रत्यक्षं नैव क्षीयते । प्रामाण्यं नानुमानस्य सर्वमेतदसंगतम् ॥ ननु मानप्रमेत्येतद्वचनं चार्वाकचर्वितम् । किं प्रमाणमथा न्यथा प्रमाणम् । कथमनुमाननिषेधायालम् । प्रमाणमपि नाध्यक्षम् । अनक्षजत्वात् । श्रथानुमानम् । तदेतत् पीतमद्यस्य प्रलव्रितम् । प्रतिपादयिष्यतेऽनुमानप्रामाण्यं प्रमाण द्वित्व सिद्धाविति । तदेवेापन्यन्नाह | सहेतुकमित्यादि । अनेन प्रयोगार्थो दर्शितः । प्रयेागश्च यत् सहेतुकं तत् सर्वदास्ति । यथा पृथिव्यादिकं सहेतुकं चाहाराद्यासक्तिचैतन्यपर्यायं जीवद्रव्यमिति । एतत् साधीतुमनुमानमाह ।
आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा । अन्त्य सामग्रिवद्धेतुः संपूर्ण : कार्यकृत्सदा ॥
आहारासक्तीत्यादि । इहाहारग्रहणमुपलक्षणम् । इह चेतसेा यदा शक्तिः सा सदाभ्यासपूर्वका । यथा यौवनाद्यव