________________
जैनवार्तिकवृत्तौ। , साधनं नियमाभावात्तेनाकिञ्चित्करं हि तत् । नरः कोऽप्यस्ति सर्वज्ञः स तु सर्वइत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ।। सिषाधयिषितो योऽर्थः साउनया नाभिधीयते । यस्तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम् । यदीयागमसत्यत्वसिद्धौ सर्वज्ञताच्यते । न सा सर्वसामान्य सिद्विमात्रेण लभ्यते । यावद् बुद्धो न सर्वजस्तावत्तद्वचनं मृषा । यत्र वचन सर्व सिद्धे तत्सत्यता कुतः। .. अन्यस्मिन्न हि सर्वज्ञे वचसे अन्यस्य सत्यता ॥ समानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत् । तदेव दोषदुष्टस्य पक्षस्यास्य न पक्षता। इदानी हेतुदेषेण हेतार्दूषणताच्यते । धक्सापारुषेयत्वं पूर्वमेवस्थितं यदा । नष्टमुष्ट्यादिकं नैव कृतं पुंसास्ति किञ्चन । एवं तावदसिद्धत्वमनैकान्तिकता तथा ॥ पारम्पोपदेशेन वचसः संप्रवर्तनात् । असत्यार्थ च तदाध्यं तेन हेताविरुद्धता ।
एवं सर्वत्रतासिद्धिः कथं चिनोपपद्यते ॥ इत्ति । अत्रोच्यते ॥
देशात्याद्यापि मानानि मीमांसादोषवाहिनी । महेव दशाभिः पुत्रारं वहति गर्दभी॥ यत्माध्यबाधनायोत प्रमाणदशकं परैः । प्रामाण्ये तद्विधस्यैषा बहु स्यादसमञ्जसम् ॥ तथाहि