________________
जनवार्तिकवृत्ती। दिनविषयं वा स्यादभिन्न विषयं वा । यदि भिन्नविषयं तत्किं केम सङ्गतम् । एवं हि घट जानस्यापि पटशान फलं स्यात् । अथाभिन्न विषयं तदा साधित क्रिये कर्मणा विशेषाधायि किं कुर्वत्साधनं स्यात् । निश्चयमिति चेत् । न, प्रमाणस्यैव निश्चयात्मकं प्रमाणं तर्हि निश्चय एव प्रमाणमस्तु किं तेन । निश्चयकरणात्तदपि चेत् । चक्षुरादिकमस्तु । निश्चयात्मकप्रमाणवादिभिरपि निश्चयः फलमिष्यते। तेन जा. नान्तर फलमिति । नापि प्रवृत्तिप्राप्ती । तयोः पुरुषसाध्यत्वात् । उक्त च शास्त्रकाराम हि प्रमाणं गले ग्रहित्वा पुरुष प्रवर्तयति। नाप्यर्थमुत्पाद्यार्थयति कित्वर्थपरिछेदकत्वमेव प्रवर्तकत्वं प्रापकत्वं चेति । तस्मादधिगतिरेव फलम्। प्रमाणमपि सनत प्रतितेऽपरं किंतु प्रतीयतेऽनेनेति प्रमाणम् । प्रतितेरेव एतदुक्तं भवति । नात्मनः परमार्थन प्रमाणं भिद्यते । किंधात्मैव ज्ञाना. धरणक्षयोपसंभवात् प्रमाणं स एष प्रतीतिरूपफलमित्याकारः प्रमाणमिति चेत् । न, अर्थाकारतायं ज्ञानस्य जडता. स्यात् । अथ निलाद्याकारतवार्थाद्भवति जडता यदि निलपरमाणुरूपता तदा कयं न जमा ? । अथ परमारवात्मके विज्ञाने नीलप्रतिबिम्बमात्रमेव भवति । यथा अनिलात्मके स्फटि के नीलादीति । तदसत् । यतो न स्फटिकस्यापि निलपरिमाणुपरिणतेरन्यत्प्रतिबिम्बमिति । किं च कारणत्वाद्ययाऽर्थादाकारो भवतीति तथा चक्षुरादेपि स्यात् । प्रयोगत्वाम्नेति चेत् । तर्हि योगव गस्तु किमाकारेण । तेन यदुक्तमाकारमन्त्र प्रतिकर्म व्यवस्था न स्यादिति तमिरस्तम् । शानमेव हि नियतार्थग्रपणा. मस्त किमाकारेगेति । एत देवाह-प्रतद्रूपेऽपीत्यादि । यस्मादाकारबादिमापि वस्तुस्वामाध्यमाकारग्रहणाज्ञानस्या