________________
१२४
अनुमानपरिच्छेदः। प्रत्यक्षं व्याप्तिग्राहकमशेषविशेषात्मकतिर्यवसामान्य ग्राहि तथा प्रत्यभिज्ञाप्रत्यक्षं जर्वतासामान्य ग्राहीति । न च नूनपुनर्जातके शादिषु एकत्वमतरेणाप्तानुमानं भ्रान्त मिति वाच्यम् । तत्रापि सामान्यस्य सत्त्वात् । न चैकत्रभ्रान्तं प्रत्यक्षं सर्वत्र भ्रान्तमिति बाध्यम् । तस्मात्सिद्ध नित्यानित्यात्मक वस्तु । तत्मि?ौ च सदसदात्मकं सामान्यविशेषात्मकं नुत्पादिष्यत् घ्रोव्यात्मकं च मिद्धम् । विशेषोत्पादविनाशानामनित्यः त्व ऽन्तर्भावात् । अन्येषां नित्यत्व इति । न चैतद्वायम् ।। सर्वस्योभयरूपत्वे तद्विशेषनिराकृतः । मोदितो दधि खादति । किमुष्ट्रेनाभिधावति । पर्यायन यस्याप्यभ्यु गमात् । अत एव सत्यमङ्गी मिट्ठति । तथाहि-यदा द्रव्यस्य धानविवक्षा तदा स्यादस्तीति कथ्यते । यदा पर्यायाणां तदा स्यानास्तीति । यदा युगपदुभयप्राधान्य प्रतिपादन विवाहा सदाअवक्तव्यम् । एते सकलदिशातत्संयोगे एव | अपरे चत्वारो भा भवन्ति । ते च स्वावय पिक्षयाविकलदिशा: । तद्यथा - अस्ति च नास्ति च । अस्ति चावक्तव्यं नास्ति चावक्तव्यं च । अस्ति च नास्तिचावक्तव्य चेति नापरमसंभवः । एव संख्यालक्षण - गोचरविप्रतिपत्तिं निराकृत्येदानी फल विप्रतिपत्तिं निराकुर्वन्नाह-प्रतीतेस्तु फलमिति।
प्रतीतेस्तु फलं नान्यत्प्रमाणं न ततः परम् । अतद्रूपेऽपि योग्यत्वानियतार्थस्य वेदकम् ॥
तु पुनरर्थे । फलं पुनः प्रमाणस्यार्थाधियतिरेव नान्यदिति । तविज्ञानान्तरं वा स्यात्प्रवृत्तिर्वा अर्थक्रियापातिवैभि? । तत्र न तावजज्ञानान्तरप्रमाणान्तरम् । सद्धि प्रमाणा