________________
१००
प्रत्यक्षपरिच्छेदः। तस्मादात्मैव मनो नान्यदिति । तदेवाह-। मनःसंज्ञस्य जीवस्य ज्ञानावृत्तिसमक्षयौ । यतश्चित्तात्ततो ज्ञानं योगपद्य न दुष्यतीति ॥
मन इति संज्ञा यस्य स एव मन इत्यर्थः । तस्य जानावरणक्षयोपशमौ यतः चित्रौ ततेो युगपज्ज्ञानमिति । योगजं व्याख्यातुमाह जिनस्येत्यादि। जिनस्यांशेषु सर्वेषु कर्मणः प्रक्रिये क्रमत् ।
रागादिजयाज्जिनस्तस्यासंख्येयात्मप्रदेशेषु ज्ञानावरणीयस्य प्रकर्षणावधिः । मनः पर्यायप्रत्यक्षापेक्षया क्षये निमितसप्तमी । तस्मानिमित्ताद्यनुपयोगः । सर्वत्राभिमुख्य लक्षणः प्रात्मस्वभावो दिनकरस्य व प्रकाशस्वभावता न पुनः पश्या. मीत्यस्मदादेरिव मनः संकल्पो मनेाभावात् । तस्मादुपयो. गादक्रम युगपज्ज्ञानदर्शनमित्येकवद्भाव एकत्वख्यापनायैकमेव. सामान्यविशेषेषु योगिज्ञानं नान्येषामिति । समनस्कत्वादतो नारामस्य जुरावंदानष्ठिनधनुगा । एवं रूपस्य वधस्त्यागः । सिद्धसेनाकस्येत्यर्थः । स्तस्याजिनविषयत्वात् इति । केवलय हणं सिद्धान्तेऽतिशयाख्यापनार्थम् । केवलिनाऽपि युगपदुपयोगद्वयं नास्ति, यदि मनः स्यादित्यर्थः । एवं संख्यालक्षणवि. प्रतिपत्ति निराकृत्य सामान्येन विषयविप्रतिपत्तिं निराकर्त्तमाह । तत्रेत्यादि।
तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् । वेदनं च परोक्षं च योगजन्तु तदन्यथा ॥
तेषु प्रमाणेषु इन्द्रियजं एकांशेन साकल्येन न त्वेनैव । तथा स्वसंवेदनपि । एतदुक्तं भवति । अनन्तधर्माध्यासितं.