________________
जैनवार्तिकवृत्ती। कथमयं विरोधिः । । अथ धमलता द्वितीयस्थ निवर्तते तथामावः । न स्वयं विश्लेषे किलाविकलकारणस्य भवतापमावेsमावाद्विरोधव्यवस्था । यथाशीतोष्णयोः । तदसत् । यतो बलवता किं क्षणिकस्य निवर्तनमुताक्षणिकस्य ? । क्षणिकस्यापि किमतीतानागतक्षकस्य उत वर्तमानक्षणिकस्येति । तन्नाती. तामागतयोरविद्यमानत्वादेव कस्य केन निवर्तनम् । देवरक्ता हि किंशुकाअप्येकक्षणस्थायिनः । वर्तमानस्य केनचिनिवर्तनं वारणं वा संभवति । अथ विधिनासामोत्पादनेन मन्दतरतमा. दिकार्योत्पत्तौ त्रिचतुरेषु क्षणेषु निवर्तते । ननु सामर्थ्यविनाशे निहतुकं विना मंवादा मिरर्थकः स्यात् । अथ सहकारित्वमेव सामर्थ्यविनाशनम् । ननु सणस्यानुपकार्यत्वात्कथमसौ सह. कारी ? । एककार्यकारणादिति चेत्तर्हि कार्यकारणभावमात्रमेव स्थानिवर्त्य निव_कभावः । सहकारिणो विरोधव्यवस्थायां न कस्यचिदयं न स्यात् । तता क्षणिकस्य निवर्तते सहावस्थानविरोधः। अथाक्षणिकस्य तस्यापि निवृत्तिः किं भिन्ना स्यादभिन्ना का ?। अभिन्न निवृत्तिकरणत एव कृतः स्यात् । तथा च कारणमेव स्थान विरोधः । भिन्ना चेत् । तस्या एवं कारणं स्यात्, न कश्चिन्निवतको नाम । किञ्च भवतु कथं चिचछीतोष्णादीनां विरोधस्तथाप्ययं नित्यानित्ययोर्न संभ. वति। तथा हि-किमविकलकारणं नित्यत्वमनित्यत्वेन व्यावतमुतानित्यत्वं नित्यत्वने ति ? । न तावदाद्यः पक्षः । यतः कारणवत्वे नित्यत्वमेव न स्यात् । प्रथाविकलकारणं अधि. चलितस्वरूपं तस्यापि न केनचिन्निवर्तनं निवत ने वानित्यत्वमेव न स्यात् । नापि क्षणिकत्वम् । किंच प्रतिक्षणविसरा. रुषु भावेषु तदेव किंचिनित्यत्वं नास्ति येन क्षणिकत्वं व्याव