________________
११८
अनुमानपरिच्छेदः । यंते । सद्भावे वा कथं सहावस्थितिविरोधइति । अथ पर. स्परपरिहारस्थितिलक्षणे नित्यत्वयाविरोधः स हि किल स्वरूपनिष्ठो व्यावय॑ते । नैकं वस्तु द्विरूपं संभवति इति । तदसत् । यत एकस्यापि प्रस्तरादेः शीतस्पर्शस्य सतः कालान्तरे. णोष्णस्पर्शस्य दर्शनात् । न च तद्वस्तु भिन्नम् । विरुद्धोभयप
यात्मतया प्रत्यभिज्ञायमानत्वात् । अथै कविरोधोमयरूप. ता नोपलभ्यते । बहरेकस्यापि उष्णानुष्णस्वभावस्य दर्शनात् । तथाहि स्पर्शरूपतया वहिष्णा न रूपतया । अन्यथा तदवलोकने जननयनदहनमापद्येत । न च स्पर्श रूपपरमाणूनां परस्परपरिहारेणावस्थानान्नैकमुभयरूपमिति वक्तव्यम् । यत्तत्तथापरिणते वहिद्रव्ये न केचनापरे परमाणवा विद्यन्ते । न चेन्द्रियान्तरकल्पनावैफल्यदोषो वाच्यः । कधिद्भदस्याभ्युपगमात्। किंचैकस्मिन्नात्मनि विरुद्भधर्माधर्मः योरेकसंबन्धेनावस्थाने कथमयं विरोधः । अथ कर्मरूपतया तयोरे कत्वात् तथावस्थानेऽपि न युगपद्विरुद्ध फलजनकत्वम् । तदप्यमत् ! तस्यापि दर्शनात् । तथाहि-पादे व्रणछेदकर्मणि दुःखोत्पादेऽपि मुखे कर्पूरादिना सुखोत्पादस्यापि दर्शनात् । किंचायं नित्यानित्ययोः सामान्य लक्षणयोः सतोर्विरोध उत सामान्य लक्षणस्वलक्षस्वलक्षणयोः । । प्रहस्वित्स्वलक्षणया: किमारोपितयोरथापितानारोपितयोरिति ? । न तावदाद्यपक्षः । एकत्र वानेकसामान्यसद्भावाभ्युपगमात् । नापि द्वितीयः । यतः।
निर्विशेषं न सामान्यं भवच्छश विषाणवत । विशेषोऽपि च नैवाऽस्ति सामान्येन विना कृतः । नापि तृतीयः । रूपरसादीनामेकत्र सद्भावदर्शनात् । चतुर्थे