________________
प्रत्यक्ष परिच्छेदः ।
अथावयविस्वरूपमुभयत्राप्येकमेव प्रतियते । स्फुटास्फुटाकारी तु ज्ञानस्यात्मानावित्युच्येत । तदसत् । यदि तौ जानाकारी कथमवयवरूपतया प्रतिभासत इत्युभ्युपगमस्तदुपगमेऽवयव्याकारौ तावुपगन्तव्यै। न चापरं स्फुटाकारा मुक्त्वाऽवयविस्वरुपमाभाति । व्यक्ताव्यक्ताकारात्मनश्चावयविनेा व्यक्ताव्यक्ताकारवद्भेदः । तम । श्रवयवी दुरदेशस्यावयवाप्रतिभासेऽपि प्रतिभाति । किं च किं कतिपयावयवप्रतिभासे सत्यवयवी प्रतिभातीत्यभ्युपगम्यते, आहे स्वित् समस्तावयवप्रतिभासे ? | यदाद्यः पक्षस्तदा जलमसमहाका मस्तम्भादेक परितनकतिपयावयव - प्रतिभाऽपि समस्तावयवव्यापिनः स्तम्भावयविन: प्रतिभास: स्यात् । नापि द्वितीयः । मध्य पर भागवर्तिसमस्तावयवप्रतिभासासंभवेनावयठपप्रतिभासप्रसङ्गात् । अथ भूपेो ऽवयवग्रहणे सत्यवयवी गृह्यतद्दत्युपगकस्तस्मिन्नपि समस्तस्मिपि समस्तावयवव्यापिनेाऽवयविग्रहणात् । तथाहि श्रर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभाव्यवयवाग्रहणात् न तेन व्याप्तिरवयविनेा गृहितुं शक्या । व्याप्याग्रहणात्तद्वयापकस्यापि गृहितुमशक्यत्वाद् ग्रहणे चातिप्रसङ्गः स्यात् । तत्र व्यवहितावयवाप्रतिभासेऽप्यव्यवहितोऽवयवो प्रतिभातीति वाच्यम् । व्यवहितावयविस्वरूपावभासे तलनन्यावयविस्वरूपस्याप्यव
४६
भासः स्यात्तथा तदन्यस्यापीति सर्वस्य सर्वावयविग्रहणप्रसङ्गात् । adioवहितावयवव्यापिरुपादद्यगव पवव्यापिनेो ऽवयविरु पस्य भेदप्रसङ्गः । तथाहि - यस्मिन्नव भासमाने यत्र प्रतिभासति ततो निम् । यथा घटादप्रतिभासमानः परान् प्रतिभाति । चार्वावयव्यापिरूपे प्रतिभासमाने परावयवव्याप्यवयवरूपं तत्कथं न तत्ततो भिन्नं तथाप्यतेभेदेतिप्रसङ्ग उक्तः ।