________________
जैनवार्तिकवृत्ती। गुपलक्षणात् । श्रथ दुरदेशस्यावयवाप्रतिभाग्ययविनः प्रति. भासनात् कचं नासिद्धता । तदसत् । अस्पष्टाकारस्यावस्तुत्वेन तत्प्रतिमासस्य चान्तत्वात्। वस्तुतो चाऽन्यस्यापि निकटदेशस्य सस्पष्टाकारं द्वयमुपलभेत सुतरां प्रतिभासते । अथाकारद्वयमवयविनः स्पष्टमस्पष्टं च । तत्र निकटस्थः स्पष्टमुपलभते दूरस्थोस्पष्टमिति । नन्वसाधस्पष्ट प्राकारे। यद्यवयवदेशः तदा निकटस्थ श्राकारद्वयमुपलभेताऽधान्य देशस्थस्तदात्मनः पृष्टतस्तं पश्येत् । किंतदाकारद्वयमवयविनः केन गृह्यते । न तावत् दूरदेशज्ञानेन। तत्र निकटदेशज्ञानविषयस्पष्ट रूपानवतासनात् । अस्पष्टस्वरूपप्रतिभासं हि तदनुभूयते । नापि निकटदेशज्ञानेन । स्पष्टरूपावसासवेलायां हि तर नापरोस्पष्टाकारः प्रतिभासते । तसावयविन श्राकारद्वययोगः। मथ दूरदृष्टमवयविनः स्वरूप परिस्फुटमिदानी पश्यामीति । तयोरेकस्य । ननु किमपरिस्फुटरूपतया परिस्फुटमवगम्यते, श्राहास्वित्परिस्फटरूपतया अपरिस्फुटम् । तत्र यद्याद्यः पक्षस्तदाऽपरिस्फुटस्य रूपसंबन्धित्वमेकावयविनः प्रोनोति । परिस्फुटस पस्यापरिस्फुटरूपानुप्रवेशेन प्रतिमासनात् । अथ द्विती. यस्तदास्पष्टरूपत्वमेव स्यात्। अस्फुटस्य विशदरूपानुप्रवेशनाव. भासनात् तन्न स्वरूपदयावगमाग्वयविनः । न चैकस्य विरूधर्मद्वययोगउपपत्तिमान् । ततः स्फुटास्फुट रुपयारेकत्वप्रतिमासनमभिमानमात्रम् । अथालोकभावाभावकृतस्तत्र स्फटास्फटप्रतिमासभेदः । नन्वालोकेनापि भयविस्वरुपमेवाद्वासनीयं तच्चेदविकलं दुरदेशजाने प्रतिभाति क न तत्र स्फुटावभासः । अन्यथा विषयभेदमन्तरेणापि ज्ञानप्रतिभासभेदेन जानावतासभेदो रूपरसयोरपि भेदव्यवस्थापकः स्यात् ।