________________
MARALARAdmin
जैनातिककृत्ती।
- ४७ परभागावयवग्राहिणा तु प्रत्यक्षेण तद्वयाप्ये वा स्वयविस्व. रूपं गूयते नार्वागवयवव्यापकमपि पूर्वोक्तनीत्येति । नापि स्मरणेनार्याकारावयवव्याप्यवयविस्वरूपग्रहः । प्रत्यक्षानुसारेण स्मृतेः प्रवृतिरिति । नन्वीश्वरवादिमते न किंचित्कार्य सिद्धमस्ति तथा यथाविधघटादिषु बुद्धिमता व्याप्तं दृष्टं मदृष्टक सामपि जीर्णतपादिषु बुद्धितत्कृतमिति बुद्धिमुत्पादयति न तथाविधं भूधरादिषु सिद्ध तदाह-विशेषेण न सिद्धअधरादिष्विति । नन्वेवं विकल्पने न किचिदनुमानं स्यात् | लपाहि-यथाविधी धूमो धमध्वजपूर्वकत्वेन दृष्टान्ते दृष्टः न त
भविषमाध्यधर्मिणि सिद्ध इति । अथ धूमसामान्यमिदमत्रापि कार्यसामान्यमिति समानम् । ननु कार्यसामान्यात् कारस सामान्ये सिद्धपि नेष्टसिद्धिः । न यथा वहिसामान्यसिद्धिः, न यथा. पहिसामान्यसिद्धौ तद्विशेषसिद्धिः तथा कारपसामान्यात् । कारणविशेषसिद्दी कथं नेष्टसिद्धिः । सिद्ध्यतु यथा दृष्टे विशेषः। नहि धूमेनाप्यलौकिको वह्निः साध्यते तथेहापि दृष्टान्तदृष्टो विशेषः सिद्धातु नतु नित्यबुद्ध्यादियुक्तः। अपि च नित्यायां बुद्धौ संग.
भाभावान्मत्वार्थियोऽपि नोपपद्यते अनित्यत्वे तु तां यदि बुद्ध्यन्तरेण कति तदा तामपीत्यनवस्था । अथ बुद्विमन्तरेणापि कति तदा न बुद्धिमत्पूर्वक सर्वमिति व्याप्तिः । भकष्टोत्पत्तयश्च बने वनस्पतयः कर्तारमंतरेणाप्युत्पद्यमाना दृश्यन्त इति कथं व्याप्तिः । अदृश्यत्वात्कतुंस्तथेति चेत्। ननु किमदृश्यत्वात् किं वा प्रभावात्तथैतिसंदिग्धविपक्षया वृत्तिको हेतुः पक्षेमाव्यभिचारादिति चेत् । येन येन मिचारः तस्य तस्य पक्षीकरणेन कश्चिदहेतुः स्यात् । किं च घटेपि स एवादृश्यः कर्ता भवतु म कुलालस्तत्कयं तदृष्टान्तात्कत सिद्धिः ।