________________
.४८
प्रत्यक्षपरिच्छेदः। कुलालभ्य इष्टत्वात् नान्यकल्पनेति चेत् । वनस्यत्यादिध्वपि दृष्टमस्तु किमदूष्टकल्पनया। अपि च यथाऽयं हेतुः कर्तारं साधयति तथेष्टविपर्ययमपि । तदाह । विरुद्धमित्यादि ॥
विरुद्धं वेष्टघातेन न कार्य करीसाधनम्। प्रकृतेरवरं ज्ञानं पुसोनित्यत्वमन्यथा ॥
तथाहि-कुलालः शरीरी सरागोडसर्वतश्चेश्वरोऽपि तथा स्यात् । तथेश्वरः कता न भवति । शरिररहितत्वात् । मुक्तात्मवदित्यपि स्यात् । अथ हेत्वन्तरेण किं प्राक्तनस्य हेतोरन्य. तररूपाभावः ख्याप्यते, किंवा तस्मिन्नेव धर्मिणि विशेष: साध्यते । यथा शब्दे नित्यत्वे सिद्धम्बरगुणत्वमिति । तव न तावदनेनान्यतररूपामावः स्याप्यते, नापि विशेषः साध्यमानो दोषमावहति । यदि साध्यविपर्ययसाधनेऽपि दोषस्त द न विरुद्धस्य हेतोर्दोष: स्यात् । अथ शीरमवश्यमभ्युपेयते । यदि तन्नित्यं तदा रचनावत्सर्व कार्यमिति न स्यात् । अयानित्यं तदा तदपि शरीरवनाऽन्येन कर्तव्यं तदप्यन्येन शरीरेणेत्यना वस्था । किं चेदं चेतनवताऽचेतनस्याधिष्टानं किं तव तुकावं किंवा तदिच्छानुविधायीत्वमिति ? । तव सचेतनं यदा कर्म तदा किमीशेन प्रयोजनम्। अचेतनः कथं प्रावस्त दिक्षामनुवर्तते कुलालकरसंपर्क जन्यः कुम्भस्त दिछया दृष्टान्तेन भवन् दृष्टस्तदि छामाधनः कथम् । जगतः करणे चास्य यदि किंचित्प्रयोजन होयते । कृतकृत्यत्वं प्रेक्षाकारित्वम । न चान्यथा ।
प्रेक्षावतां यतोवृत्तिठाप्तांस्त कायवत्तया । प्रयोजनमनुद्दिश्य न मन्दापि प्रवर्तते । प्रयोजनं विनाप्यस्य कृपया यदि तरिक्रया। सूजेच्च शुभमेवैकं कृपया परिचोदितः ॥