________________
जैनवार्तिकवृत्तौ ।
छानादीनां पुरीषादेर्वर्तुलीकर णेन किम् । क्रीडार्थ। तस्य वृत्तिश्च नार्थता स्यात् समाहिता ॥ मात्र विशुद्धोऽपि नार्यः क्रीडासु वर्त्तते । सत्वात्यन्त विशुद्धात्मा कथं क्रीडासु वर्तते ॥ एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । कर्मणां पारतन्त्र्येण यदि वास्य प्रवर्त्तनम् ॥ कर्मणामीशता प्राप्ता तत्कृत्यमनेन किम् । कर्मणां करणे वा ऽस्य सामर्थ्यं यदि विद्यते ॥ शुभान्येव कृपायुक्तः किं न कारयते सदा । अन्नरूपं फलं यच्च भृत्ये राज्ञः प्रयच्छतः ॥ मासामर्थ्यं न चैकत्वं फलस्याप्युपलभ्यते । उक्तमन्त्र समर्थश्चेच्छुभं कारयतां सदा ॥ प्रदृशः स्वभावोऽस्य को ऽत्र पर्यनुयुज्यताम् । स्वभावश्चेचे द्वशेो नित्यः संहारं विदधाति किम् ॥ श्रथामित्यः सहेतुः स्यादहेतुश्च ेति कल्पना | महेतुर्यदि सर्वस्य स स्वभाव: प्रसज्यते ॥ सहेतेार्हेतुरस्यास्तु स एवान्योऽथ कश्चन । यद्यन्यस्यात्र कर्तृत्वं स्वभावस्य विद्यातकम् ॥ तेनैव चेद्विधोयेत प्रसङ्गः पूर्ववद्भवेत् 1 किञ्च कर्तृ पूर्वत्वं जगतेाऽनेक कर्तृता ॥ संघातेनैकताव्याप्तिः प्रासादादिषु दृश्यते ॥ एकेन सूत्रितत्वं चेत्तत्रापि नियमो नहि || स्वातंत्रयेण कचित्तं वामेककार्ये प्रवर्त्तनात् । अनेक कर्तृ पक्षश्चेदात्मभिः किं न सिध्यति ॥ कुर्वन्तुं खण्डमेकैकं तु ज्ञात्वाञ्चन्द्रचूडवत् ।
७
४ल