________________
प्रत्यक्ष परिच्छेदः
॥
ज्ञानवन्तोऽपि तेभ्येन प्रेयेत यदि कर्मणि सेोऽप्यन्येन तदभ्येोऽपीत्यमेकेश्वरसङ्गमः । कोदोषश्चेद्भवेदेवं नैके। विहित ईश्वरः ॥ सर्वेषां परतन्त्रस्वादनीशत्वं कुलालवत् । तदेवं कार्यतां हेतुं सर्वदेवैरुपद्रुतम् ॥ आश्रित्य जगतो हेतुं साधयन्तो निराकृताः ॥ इति निखिल विधानाधीन विज्ञानमस्य त्रिभुवननवताबग्राहि दुरान्निरस्तम् । तदिह सकलवस्तु ज्ञानशून्यः स रागात्कथमिव दयिताङ्गाङ्गिना मानतास्तु ।
५०
एवमीश्वरस्य प्रामाण्यं निरस्य सांख्याभिमतस्य प्रकृतिपुरुषान्तरज्ञा नस्य प्रामाण्यं निरस्यन्नाह - प्रकृत्यन्तर विज्ञा ममित्यादि । मेवं मन्यन्ते केबलाचन्दभाक्त स्वरूपो हि पुरुषः प्रकृतिश्चाचिदात्मिका कघमतां भुके केवल मचानतमच्छन्नः प्रकृतिसाध्यमेवात्मगतं मन्यमानस्तत्सुखं दुःखं चोपभभुत इति । यदा ज्ञानमस्य भवति दुःखहतुरियं न ममानया सह सङ्गो युक्त इति तदा किमिति तदुपार्जितं कर्मफलमुपभु । सापि च विज्ञानस्वरूपाहं मदीयं कर्मफलमनेन भोक्तव्यमिति बुध्वा न -किचिदपि करोति । कुष्टिनीय ज्ञानस्वरूपा दूरादुपसर्पति । अतः केवलज्ञानं रक्षायामिति । अथेदमभिधीयते कस्य तज्ज्ञानं किं प्रकृतेरथात्मन इति ? । न तावत् प्रकृतेररूपत्वादना भ्युपगमाद्वा । अत एव निर्माता हमनेनेत्यस्याः याचितकमण्डनम् ॥ अथात्मनस्तदपि किं भिन्नमथाभिन्नम् ?। यद्यभिवं तदा तत्सरूपवन्नित्यं स्थात् तस प्रादिव एवं मुक्तो भवेत् । अत आह-सर्वदा मासइति ।
नित्यत्वे सर्वदा मोक्षो नित्यत्वे न तदुद्भवः ।