________________
प्रत्यक्षपरिच्छेदः। .. श्चाग्रे साधयिष्यते। तथा यद्यनिमित्तं तस्मिन् सति भवत्येव । यथान्त्यबीजादिसामग्रीनिमित्तोङ्कुरः । अस्ति चानुमानादौ प्रामाण्यव्यवहारनिमित्तम् । अन्यथा प्रत्यक्षेऽपि तद्व्यवहारो न स्यादन्य निमित्ताभावादत माह । नैवेति । तथा
प्रमाणेतरसामाग्यस्थितेरन्यधियो गतः । प्रमाणान्तरसद्भावः प्रतिषेधोच्च कस्यचित् ॥
अयं हि तार्किकचकचूडामणिंम यश्चार्वाकोऽनुमानमहीकुर्वाणोऽप्युन्मादामावबुध्यते वराकः । तथा हि-प्रत्यक्षेणाशेषप्रत्यक्षव्यक्तिीरप्रतिपद्यमानोऽण्यवत्वेन तासां साकस्येन प्रामाण्यं व्यवस्थापयशानुमामव्यक्तीनां प्रत्यक्षेणानहणेऽपि प्रामाण्यनिमित्तामावेनाप्राययं व्यवस्थापयानुमानं प्रतिक्षिपन् कथं गोमतः । व्याहारादिलिङ्गाच्च प्रत्यक्ष परं प्रतिपद्य तदर्ष गावं रचयन् कथमनुमानं नाऽभ्युपैति ? । तथाऽनुमानप्रमाययं विनाउनुमानं न प्रमाणमिति स्ववचनमभ्युपगम्यानुमानप्रतिषेधं कुर्वाणः स्ववधसैव तिरस्क्रियते । परलोकादौ प्रत्यक्ष न प्रवर्तते, तेन च तदभावं करो. तीति महत्प्रमाणकौशलमस्य । प्रत्यक्षमिवत्तरभाव इतिचेत् । सा कि प्रत्यक्षा सती घराको तदसावं प्रत्येति, किं वा लिङ्गभूता? । न तावत् प्रत्यक्षा । न हि प्रत्यक्षभावः प्रत्य क्षम् । अन्यथा तदभाव एव न स्यात् । यदि लिङ्गभूता । सा किं तदभावाविनाभूता किं वा नेति? । यदि न, तदा कयमेकाम्तेन साधयेत । मचाविनामूना? । किं न्वनानुमानमिति ? । एवमेकत्वसंख्यां निरस्यानेकत्वसंख्यां निरस्यबाह । सादृश्य मित्यादि । | सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा।