________________
99
जैनवार्तिकवृत्ती। अर्थापत्तेन मानतवं नियमेन विना कृतम् । ३०
यथा गौस्तथा गधयो यथा गवयस्तथा गौरित्युपमानम् । न तावद्गोगवयव्यक्तिविषयमस्य प्रामाण्यम् । तस्याः प्रत्य क्षेण प्रतिपन्नत्वात् । सादृश्य विषयमिति चेत् । महिषगवयवैलक्षपये मानान्तरं स्यात् । सादू श्याभावरूपत्वाद्वैलक्षण्यस्य । नेति चेत् । वैलक्षययभावरूपं सादृश्यं किं न भवति? । अपि च किमिदं | सादृश्यम् । न तावत्सामान्यम्। विजातीयस्य तस्याउनभ्युपगमात् । अथ धर्मसाधकत्वं सादृश्य, तत्संज्ञाकरणं चोपमान फलं तथा गवाभावे गवयोपालम्भेऽपि तथाविधधर्मोत्पत्तिरिति, तर्हि मृतमिदादानी भहसामान्यं, जीवितं सौगतसामान्यम्। सौगतस्थापि हि वाह दोहाद्यकार्य क्रियाकारित्वं सामान्यनिबन्धनं, तदर्चिमी गोव्यक्तिषु सामान्यमन्तरेणापि संजाकरणमुपपत्स्यत इति किं तत्कल्पनया?। यच्च धर्मसाधकत्त्व हिंसायामपि, तदलं पापकथयेति । एवं विधेन च कल्पितेनार्थ| नार्थतवे प्रमाणे यता न स्यात् । तमोपमानं विषयवत् ॥ तदेवमुपमानस्य प्रामाययं निरस्थापत्तनिरस्यका-अर्यापत्तेरिस्यादि । मह पूर्व सति नियमेनुमानत्वं प्रत्यपादि, दानी. मनियमे तस्याः प्रमाणत्वं चक्षुर्दृष्टान्तम प्रतिपादितं निराक्रि. यते । चक्षुषोऽपि हि रूपे एकसामग्यधीनतालक्षणोऽस्त्येव नियमः। अन्यथा यतः कुलरिषदन्यत्सव प्रतीयेत, न चैवमिति। नियमेन बिना कृतं-रहितं नार्थापत्तेः प्रमाणत्वमिति । मत एवास्याः पदकपनमसत् । तपा हि-हस्तस्फीतादेवी हशक्तिमानकार्यानुमानाम पिद्यते । न च शकिः का चिदस्ति । दाहखखपमेव हिमन्त्रादिना तिरस्क्रियते। अन्यथा किं तस्य रूपं स्यात् ।। ता प्रत्यक्षपूर्षिकापत्तिः । ना: