________________
-
७८
प्रत्यक्षपरिच्छेदः । प्यनुमानपूर्विका । तथाहि—देशान्तरप्राप्तरादित्यगत्यनुमाने तद्गमनशक्तिप्रतीतिरूपा तवापि न का चिच्छक्तिः ॥ यदि वा समर्थकारणानुमानं यदिति । तथा शब्दपूर्विका, पीना देवदत्तो दिवा न भुझे इति दिवा भोजन निषेधः शब्दादेवेत्यन न्तरं रात्रौ भोजनप्रतीतिरपत्तिरिति ॥ सापि कारणानुमानाम मिद्यत इति । तथा गोगवययोः सादृश्यमुपमानात् प्रतीत्य तच्छन्दवाच्यता शक्तिमपल्या प्रत्येतीति, सापि श. क्त्यभावान किंचिदिति । तथा शब्दवाध्य मेवेत्येतद्वाचकशक्ति. मर्यापल्या प्रतिपाद्य शब्दनित्यत्वमपत्या प्रत्येतीति साऽपि प्रथमापत्तिनिरासेनैव निरस्ता । तथा जीवति देवदत्तो गृहे नास्तीति बहिस्तदस्तित्वमभावपूर्विकयाऽर्थापत्त्या प्रत्येति, तत्रापि देवदत्तजीवनं येन प्रमाणेन जातं तेनैव बहिरस्तिस्वमपि । किमर्यापत्या ?। तनापत्तिरपि प्रमाणमिति। इदानीमभावप्रमाणं निरसितुं तत्पूर्वपतमुत्थापयकाह। प्रमाणपञ्चकेत्यादि । प्रमाणपञ्चकाभावे भावो भावेन गम्यते । नानास्तीति यता ज्ञानं नाध्यक्षाभिन्नगोचरम् २
तथा हि-न तावत् प्रत्यक्षेणा भावो गम्यते। इन्द्रिय सनिकर्षा मावेपि हि यद्युत्पद्येत तत्प्रत्यक्षम् । साभावेऽप्युत्पखेत । नैवाभावे मोऽस्ति । तदुक्तम् ॥
न तापदिद्रियेणैषा नास्तीत्युत्पाद्यते मतिः ॥ भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि॥
प्रत्यक्षनिषेधेनानुमानमपि तत्र निषिद्धम् । तत्पूर्वकत्वादस्य । न धप्रतिबद्ध लिङ्गं कस्यचिद्गमकं, प्रत्यक्षस्य पतद्ग्रहण. निषेधात् कथमभावेन कस्यचिलिङ्गस्य प्रतिबन्शवगमः।