________________
जैनवार्तिकवृत्तौ ।
१०७
स्थापयति किमत्रान्येन प्रमासेनेति । तदेवाह । निरंशेत्यादि I निरंशपरिमाणूनामाभासिस्थौल्य वेदने । प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिद्धयति ॥
:
ननु किमिदं स्थौल्यम् । किं परमाण्वात्मकं किंवा परमाणुजन्य मिति? । न तावत्परनारवात्मकम् । तद्धि पूर्वापरादिग्भेदमुपलभ्यते। न चैकस्य परमाणोरसावस्ति । बहूनां भविष्यतीति चेत् । नैतदस्ति । न हि निरंशमणोः कश्चित् परमाणुः पूर्वः कश्चिपश्चिमः उत्तरों दक्षिणो वा संभवति । तथाहि यस्यावधिरूपस्यांशस्य प्रत्यासन्नः एकः परमाणुः पूर्वी दृष्टस्तस्यैवावधिरूपस्यापरोऽपि प्रत्यासन्नः । ततस्तदवधिरूपया प्रत्यासत्या यद्येकः पूर्व : अपरोऽपि पूर्वः स्यात् । एवं शेषेष्वपि वाच्यम् । तत्र परमारावात्मकं स्थौल्यमिति । नापि परमाणुजन्यम् । यतः परमाणुभिः किं सयुक्तैरुता संयुक्तैरिति ? तत्र यदि संयुक्तैस्तदा पिंड: स्यादणुमात्रकः । तथाहि परमायवन्तरेण संयोगः किमेकदेशन किं वा सर्वात्मनेति? । तत्र न तावत् प्रथमपक्षः । अनिर्देश परमाणूनाम् । द्वितीयपक्षे तु सर्वपरमाणनामेकस्मिन् परमाणौ प्रवेशः स्यादिति । श्रथासंयुक्तायोग्यदेशव्यवस्थिताः स्थौल्यं जनयन्ति, प्रतिभासं जनयन्ति । तत्र साधकस्याप्रतिपादनाद्वरं प्रतिभासधर्मः । अस्ति हि कश्चिद्धर्मे नीलत्वादिलक्षण: कश्चित्प्रतिभासधर्मः . यो बहुषु प्रतिभासमानेषु प्रतिभाति । यथा केशकलापइति । तस्मात्र स्थौल्यं वस्तु यत्सावयवं प्रतिप्रतीयेतेति । एतदेवाह । नासंयुक्तैरित्यादि ।
ू
--
नासंयुक्तैर्न संयुक्तैर्निरंशो क्रियते महत् । प्रयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् ॥