SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०६ अनुमानपरिच्छेदः। ततो न तावद्व्यादिकं किंचिदस्ति । भवतु वा तथापि घटपट. बदवभासमानं न स्वग्राहिणि कल्पनात्वमारोपयति । पारत घेण प्रतिभाशमानं कथं नेति चेत् । किमिदंपारतन्त्र्यम् ।। विशेषणविशेष्य भाव इति चेत् । मैतदस्ति । न हि लात्वा नीलादिवद्विशेषणादि किञ्चिदस्ति । विशेष्यस्यापि विशेषणस्वेन दर्शनात् । किं विशेषणविशेष्ययोः किमैकज्ञानावमामित्वमुतानेकज्ञानावामित्वमिति । तत्रैक ज्ञानावभासित्वेन ज्ञायते किञ्चिशेद्विषणं किञ्चितिशेयमिति । न ह्यनयरूपरिनामास्ति । प्रधानापसर्जनत्वमिति चेत् । किमिदं प्रधान्यादि। उपकार्योपकारकत्वमिति चेत् । न, जन्यजनकमावादन्य उपकार्यादिभावः । न च कार्यकारणभाव: समानकालयोरिति । आधाराधेयभाव इति चेत् । न, तस्य पूर्वमेव निषेधात् । न ह्य पर्यभावेन स्थितपदार्थद्वयव्यतिरिक्तः कश्चिदाधराधेय मावः । न च तथा प्रतिमासै किञ्चित्पारतन्त्रपमिति । भिन्नज्ञानावनासित्वे का नाम कल्पना ? । अथ मिन्नदर्शनेन विशेषणविशेष्येऽनुभूय पश्चात्स्मरणं तयोस्तद्भावे प्रत्येति तदेनदिप्यन एव । शब्दोल्लेखिज्ञानं वस्तु योजयति जतु तया वस्तुरूपमिति। अथशब्दयोजितं वस्तु भविष्यतीति । तन्न । नार्थ शब्दा: सन्ति तदात्मानो वेत्याशङ्काह-। न तु शब्दार्थ योजनादिति । शब्दश्चार्थश्च तयाोजना न संभवति । तत्र ह्य नवस्यां प्रति. पादयन्तीति। तथाहि-नास्मृतेन वाचकशब्देनार्थो योग्यते शब्दस्यापि स्मरणं तद्वाचकशब्दस्मृतेः, तस्यापि स्ववाचकश. इस्मृतेरित्यनवस्था। न च कल्पनाज्ञानकारणेष्विति वाच्यम् । श्राकारवादे प्रतिषेधात्। तस्माद्वस्त्वेव स्थूलं सावषवमनुभू. यमानं केवलानामणनामननुभवात प्रत्यक्ष कल्पनायुक्तमव - - -
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy