________________
___ जैनवार्तिकवृत्तौ। । २०६ | भिन्नमस्ति समानं तु रूपमंशेन केनचित् ॥
यत्प्रत्यपादि परमाणपः प्रतिक्षान्तीति एतन्नास्ति । न हि शपथशतैरपि निरंशा: परमाणवः प्रत्यक्षे सति भान्तीति कश्चित् प्रत्येति । तदभावादनुमानमपि यत्स्थूलं तत्सूक्ष्मपूर्वकमिति न तत्संसाधयति । नापि स्यौल्यं परमाणुभ्यो भिन्नम् । न हि परमाणवो भिवाः । स्थौल्यं भिन्नं किंचिदाभाति । एतदेवाहयत इत्यादि । किं तर्हि अस्तीत्याह-अस्तीत्यादि । समानमित्येकपरिणामपरिणतं रूपमिति। द्रव्यमिति। न तु तस्यामवस्थायां केचिदणवः सन्ति । नन्वेवं द्रव्यमेव स्थादित्याशशाह-। केन चिदिति । एतदुक्त प्रवति तत्कथं न प्रत्यक्ष सविकल्पमिति । पुनरपि विशेषमभिधातु परमाशङ्कते । श्रथास्त्वित्यादि। अथास्तु युगपदासो द्रव्यपर्याययोःस्फुटः । तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता ॥
उक्तमेतत् । घटपटवदेकसानोवामित्वेऽपि शब्दोल्लेखरहिता नेयं कल्पनेति । उत्तमेतन पुनर्युक्तमित्या-चकास्ति इत्यादि। . . चकास्ति योजितं यत्र सोपाधिकमनेकधा । वस्तुतत्कल्पनाज्ञानं निरंशाप्रतिभासने ॥
यत्र जाने योजितं वस्तु प्रतिभाति। कथं योजितमित्या. ह- सोपाधिकमिति । सहपाधिना वर्तते सोपाधिकम् । ननु विशेषणविशेष्यभावस्य निराकरणात्कथमेतदित्याह- अनेक. घेति । वत्रुरश्रस्वादिना । न छनुभवसिद्ध युक्तिशतेनापि निराक्रियते तज्ज्ञानं सविकल्पकम् । विपर्यये बाधमा- निरंशा.