________________
जैनवार्तिकवृत्ती। तदन्योऽनात्मेति चेतानइतरेतराश्रयत्वप्रसङ्गात्। मत्यात्मत्वे मनः मबन्धः, सति मन:सम्बन्धे आत्मस्व मिति । शरीसम्बन्धेनात्मा सदन्योऽनात्मेति ययुच्येत नत्रेदमुच्येत शरिर सम्बन्धोऽप्याका. शादिभिः भिग्नो भवत्ति । अमात्मरूपत्वान्नोत्तरम् । इतराश्रयत्वाभिधानात् तन्नात्मा नः सन्निकर्षोत्पन्न प्रत्यक्षाधिगम्यः । ना. प्यनुमानगम्यः । तदभावे तस्याप्यमाधात । अथ सर्वगतमात्मा । सवंत्रोपलभ्यमानगुणत्वात् । अतः सर्वगतस्यात्मन: सि. द्विः । तथाहि-सुखदुःखसाधनवस्तूत्पादौ देशान्तरे नाहेतुकः । न चादृष्टादन्य सुखादेहेतुः । न चादृष्टस्यानवारकस्य गुणात्वात्तन्नसत्वम् । न चासत्वे कार्य कर्तृत्वमित्यात्मनस्तत्रापि सत्त्वमिति। यतस्तत्रात्मनः सत्त्वे सुखाद्युपलमः किं न भवति ? । कार्थमवासिनो ज्ञानस्याभावादिति चेत् । तदापि तत्र किं न चकास्ति ? । शरीरामाचादिति चेत् । तत्किं शरीरे समवेतं किंवा. त्मनि ? । यदि शरीरे तदा शरीरं भक्ति स्यान्नात्मा। न चैषोऽभ्युपमः परस्य । अथात्मनि तदा सर्वत्रात्मनो विद्यमानत्वात्समा. यस्य च व्यापित्वात् सर्वत्र सुखाद्युपलब्धि: स्यात् । मन शरीरधिशिष्टस्यैवोपलब्धि न्यस्येति चेत् । न, एकत्यहानेःतथाहि-य. स्मिन्विशिष्यमाणे यब विशिष्यते तत्तताभिकम् । यचा नीलत्वेन विशिष्यमाणे घटेविशिष्यमाणो घटः । - विशिष्यते । शरी रात्मनि faशिष्यमाणो देशान्तरस्थ प्रात्मेति । किच शरीरात्मनि स्थित्तमदृष्ट्र देशान्तरस्थसुधादिमाधवस्तू पादशमस्तु किं तत्रादृष्ट परिकल्पनया ?। दूरत्वान्ने ति चेत् । कथं चन्द्रादयो। विज्ञानोत्पादकाः। तस्मानास्ति नियमः। मनिहितेनैव कारणेनकार्यमुत्पादनीयं न दूरस्थेनेति । तत्र सबंबोपलभ्यमानगुणत्वेनात्मनः सर्वमतमित्य कान्तभेदवादिनो मिथ्यावादिनानि ।