________________
शाब्दपरिच्छेदः ।
!
तथैवादिनाऽपि । अथ विनाशस्याहेतुकत्वादुदयानन्तरं ध्वसात्कुते। द्रव्यस्य सम्भवति । तथाहि । ये यद्भावप्रत्यपेक्षास्ते तद्भाव नियताः । यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च विनाशं प्रति भावइति । तथाहि । विनाशहेतुना किं स्वरूपं क्रियते किं वाऽभावः क्रियते ? । न तावत्स्वरूपम् । तस्य हेतेारुत्पन्नत्वात् । किं च तत्स्वरूपं नित्यमथानित्यम् १ । यदि नित्यं तस्याविनाश्यत्वादकिंचित्करो विनाशहेतुः । अथानित्यं तदा तस्य स्वत एव नश्वरत्वात् किं विनाशहेतुना? । अथ कालान्तरस्थायिना विनाशहेतुना विनाशः क्रियते न, कालान्तर स्थायित्वे नित्यतैव स्यात् । येन स्वभावेन भावेन भावः संवत्मरः स्थितः स चेसंवत्सरान्तरमासितव्यं तत्राव्यैवमिति कालान्तरस्थायित्वाऽभ्युपगमे नित्यतैवापनति तन्न पक्षान्तरसम्भवइति तत्राविनाशहेतोर किञ्चित्करत्वमिति । तन्न स्वरूपकरणाद्विनाशहेतुरिति । अथ भावं न करोति तदपि नास्ति । यस्मादभावः किं पर्युदासरूपः, किं वा प्रमज्यरूपः ? । तत्र न तावत्पर्युदामरूपः । तस्यावस्थान्तरलक्षणत्वात् तत्करणे न विनाशस्य किञ्चित्कृतम् । तथाहि - मुद्गराद्यदि कपालानामुत्पाद घटस्य क्रिमायतम् । तच्चांशेन तेषामुत्पादादिति चेत् । तदुत्पादेऽन्यस्य सः किं न भवति ? । तस्यैव निवृत्तिरिति चेत् । न, निवृत्ते वंस्त्वन्तररूपत्वात्तदुत्पादे सर्वस्य स्यात् । न बाधिकास्यचिदभावादिति । अमन्त्रन्धः स्यात् । तथाहि । कपालोत्पत्तौ कपालपत्तिरिति । अपि च ध्वंसेाऽपि किं घटस्वरूपः किं वा अर्थान्तरमिति किं वा तुच्छरूप इति ? तदेवावर्त्तत इत्यनवस्था । तन्नार्थानररूपाभावकरणे भावस्य किञ्चित्स्यत् । किं तु स्वरसन एवं निवर्त्तमान घटक्षणो मु
1
१५६