________________
१४२
अनुमान परिच्छेदः ।
वस्य प्रतिज्ञायमानस्य प्रत्यभिज्ञाप्रत्यक्षेणानुमानेन वाऽन्यथा बाघनाच पृथगुदाहरणं युक्तं स्यादिति । एवं हेतुलक्षणमभिधायेदानों हेत्वाभासोनभिधातुमाह । रूपादिसिद्वितइत्यादि । रूपादिसिद्धितः सिद्धा विरुद्धोऽनुपपत्तिमान् । साध्याभावं विनाहेतुर्व्यभिचारिविपक्षगः ॥ स्वरूपासिद्धिः । अनित्यशब्दश्चाक्षुषत्वात् । सदिम्बसिद्धः वह्निसिद्धावुपादीयमाना धूमरूपतया संदिह्यमाना वादिसंघातः । भागासिद्धौ यथा - सर्वमनित्यम् । प्रयत्नानान्तरीयकत्वात् । वाद्यसिद्धः सांख्यस्य सुखादीनामाचैतन्यं साधयतः । यथा श्रचेतनाः सुखादयः । अनित्यत्वादिति । प्रतिवाद्यसिद्धौ वैशेषिकस्य जैन प्रति द्रव्यादीनां सत्वं साधयतः । यथा सन्ति द्रव्यादीनि सत्ताभिसम्बन्धत्वादिति । श्राश्रयाभिदो यथेश्वरः सर्वज्ञः सर्व । कर्तृत्वादिति । संदिग्धाश्रयः, यथेह निकुञ्ज मयराः। केकायिता दित्यादय: आदिग्रहणेन गृह्यन्ते । विरुद्धमभिधातुमाह । fangerदि । साध्याभावाव्यभिचारी विरुद्धः । यथाअनित्यः शब्दः कृतकत्वादिति । इदानीमनैकान्तिकमाह - | व्यभिचारोति । रसपक्षविपक्षगामी प्रनैकान्तिक इति । अथवा एकान्तवादिनां सर्व एव हेतुस्त्रयों देोषजातां नातिक्रामतीत्याह । असिद्ध: मिसनस्येत्यादि । निद्वसेनस्य सूत्रकर्ता : साकल्येनासिद्धत्वात् सकल एव हेतुरसिद्धइति । तथाहि । सामान्यं वा हेतुः स्याद्विशेषा वा ? | प्रथेोहस्य च पूर्वमेव निरासात् । तत्र सामान्य सकलव्यापि सकलस्वाश्रयव्यापि वा हेतुत्वेनेापादीयमानं प्रत्यक्षसिद्ध वा स्यादनुमानसिद्ध वा भवेत् । न तावत्प्रत्यक्ष सिद्धम् । तद्विक्षानुसारितया प्रवर्तते । अक्षं च विनितदेशानैव सन्निरूप्यते अतस्तदनुसारि ज्ञानं तत्रैव
a
«
-