________________
जैनवार्तिकवृत्तौ।
३४३ प्रवर्तितुमुत्सहते न सकलदेशकालव्यापिनि । अथ नियतदेशस्व. रूपाव्यतिरेकात्तनिश्चये तस्यापि निश्चयइति । तनि यतदे. शस्वरूपाठयतिरेके निम्तदेशव स्यान्न व्यापिता। तन्न व्याप्तिसामान्यरूपा हेतुः प्रत्यक्षसिद्धः । अनुमानसिद्धतायामनवस्पां प्रतिपादयति । तदुक्तम् ।
सामान्य नानुमानेन विना यस्य प्रतीयते । न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ असमान्यस्य लिङ्गत्वं न च केनचिदिव्यते । न चानवगतं लिङ्ग किञ्चिदस्ति प्रकाशकम् ॥
तस्याप्यनुमानेन स्यादन्येन गतिःपुनरनुमानान्तरादेव जाते नैवं कल्प्यते।
लिङ्गलिङ्गानुमानानामानन्त्यादेकलिङ्गिनि । गतियुगमहस्रेषु बहुष्वपि न विद्यते ।
अपि चाशेषव्यन्त्याधेयस्वरूपं । प्रत्यक्षानुमानाभ्यां सामान्यं निश्चयमानं स्वाधारनिश्चयमुत्पादयेत् तनिश्चयो. ऽपि स्वाधारनिश्चयमिति सकलः सकलश प्रसज्येता तन्नेका. न्तसामान्यरूपा हेतुः । साकल्येन सिद्धः । नापि विशेषरूपा। कान्तेन विशेषः परमाणुरूप: स्यात् । तस्य च न प्रत्यक्षानुमानाभ्यां सिद्धिरित्युक्तम् । न चानन्वितस्य हेतुत्वं सिद्धम् । विरुद्वानेकान्तिकावपि साध्यान्यथानुपपन्नत्वेन म सिद्धौ । यदि वाऽसिद्धत्वादेव तो निरस्तौ । तथाहि-पक्षधर्मत्वे सति तौ स्याताम्। तदभावे तावप्यसिदाविति । सकलएवैकान्तवादिना हेतुर्न सिद्ध इति । मम्मवादिनस्तु नयचक्रविधातुर्मते न सकलएवै. कान्तसाधनो हेतुर्विरुदुइति । अनेकान्तात्मकं वस्तु विपर्ययसाधनादिति । अनेकान्तिकासिद्वावपि साध्यनिश्चयविपर्ययसाध