________________
जैनवार्तिकवृत्तौ ।
1
तुल्यपरिणामयेोर्लिङ्गसाध्ययेाः । नियम ग्रहोऽन्यथानुपपत्रत्वग्रहे सति । नाशक्तिः । श्रननुगमात् । नापि सामान्य मात्र साधनासिद्धसाध्यता देोषः । किंतु विशेषा एवं समानपरिणामिनः साध्यन्त इति । एवं हेतुलक्षणमभिधायेदानीं पक्षलक्षणमाह । इष्टं साधयितुं शक्यमित्यादि ।
इष्टं साधयितुं शक्यवादिना साध्यमन्यथा ।
१४१
साध्याभासम साध्यत्वात्साधनागोचरत्वतः ॥
सिद्ध प्रत्यक्षादिबाधितं वादिना साधयितुं न शक्यते तथेष्टमपि साधनविषयीकृतं साध्यं नेोक्तमेव । अन्यथेति । उक्तविपरीतं साध्याभासम् । असत्यत्वादिति । सिद्धश्वासाधयितुमशक्यत्वात् । तथाहि - पूर्वं प्रमाणेन सिद्धमपि साधनमपेक्षते तथा तेनैव सिद्धसाधितस्य किमन्यदपेक्षेत । तथा ततेाप्यन्यदिति न स्यात् साधननिष्ठेति । एवं सिद्धस्य साधयितुमशक्यत्वमिति । बाधितस्य च साधनागे। चरत्वादित्याह । साधना गेाचरत्वतइति । प्रत्यक्षादिबाधितं प्रतिपाद्यमानो न साधनमपेक्षत इति । यद्वा सिद्धबाधितं च साधयितुं न शक्यते । ततो हेतेाः साधनगेोचरचारि न भवतीति । एवं पक्षलक्षणामभिधायेदानीं बाधितेोदाहरणान्याह । यथा सर्वगमित्यादि । यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सत्त्वादुर्मः प्रेत्य दुःखप्रदः ॥
逼
सर्वगतं सामान्यं प्रत्यक्षं प्रति ज्ञायमानं प्रत्यक्षबाधितम् । एकान्तेन नित्यं शब्दादि प्रतिज्ञायमानंबाधितम् । प्रेत्य परलेोके धर्मः सुखप्रदेो न भवतीति । प्रतिज्ञां कुर्वतः आगमबाघासमानतन्त्रः प्रत्यक्षपूर्वकं श्रीतमभ्युपगतं तदपेक्षये। दाहरणम् । बहिरन्तरनात्मकं सर्वमिति । आत्मा परिणामि द्रव्यं तदभा