________________
अनुमानपरिच्छेदः ।
:
तथाहि - संबन्धिभ्यां संबन्धः भिनेो वाऽभिन्नो वा । यद्यभि न्नः । स्तदासम्बन्धो वा स्यात्सम्बन्धी वा । अथ भिन्नस्तदा लेोष्टकल्पो न तयोरसाविति । अथ संबन्धातरेण तयेोरसाविति तस्याप्यभेदपूर्वः प्रसङ्गः, भेदेऽनवस्था स्यादिति । किञ्च संबन्धेन किं सम्बन्धः क्रियते संबद्धयोः, किंवाऽमंबद्धयोः ? | यद्यसंबधयोस्तत्रासाध्यसिद्धयेाः क्रियेत । अथ सम्बन्धयेोस्तदा किं संबंधेन । ततएव संबन्धत्वादिति । तस्मादनुपपत्तिरेव गमकत्वे निबन्धन सम्बन्धातरमिति । तदेवमन्वयं निरस्य पक्षधर्मत्वं निरस्यन्ना- कृत्तिकादयपूरादेरित्यादि । कृत्तिकोदय पूरादेः कलादिपरिकल्पनात् । यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं नकिंचनौ ॥
कृतिकादयश्च नदीपूरश्च । आदिग्रहणञ्चन्द्रोदयादिः । समुद्रवृद्ध्यनुमाने । तथाहि । कृत्तिकादयाद्रोहिण्युदयानुमाने कालो धर्मोपरिकल्प्यते । उपरिवृष्टानुमानेन दीप्तरादेशविशेइति । कथा समुद्रवृद्वावपि पिपीलिकोत्सरणमत्स्य विकार' दे. वृ॑ष्ट्यनुमानेभूतइति । एवं यदि यत्किञ्चित्कल्पयित्वा पक्षधर्मत्वं व्यवस्थाप्यते तदाध्वनोऽनित्यत्वे माध्ये चाक्षुषत्वं पक्षधर्मः स्या त् । तत्रापि जगता धर्मित्वेन कल्पनादिति । तथाहि । जगदुर्मी अनित्यशब्दवान्न भवतीति साध्यो धर्मश्चाक्षुषघटवत्वादिति । तन्न पक्षधर्मत्वमपि गमकत्वे निबन्धनमिति । विशेषेऽनुगमाभावात्सामान्यसिद्धसाध्यतेति । अनुमानदूषणं परिहर्तुमाह । समानपरिणामस्येत्यादि ।
१४०
समान परिणामस्य द्वयस्य नियमग्रहे । न शक्तिर्न च वैफल्यं साधनस्य प्रसज्यते ॥