________________
जैनवार्तिकवृत्तौ। क्षणिकत्वेन नष्टत्वास शब्दविषयः । तथाहि-वस्तुनो ग्रहणं, ततो निश्चयस्तदनन्तरं शब्दस्मणं, ततो नियोग इति । एवं त्रिचतुरक्षणेषु सुदूरमुत्सात्वान्त्र शब्दगोचरता। प्रथमत्सबातीयक्षस्य विद्यमानत्वात् कथं न शब्दविषयता तदसत् ।न घगृहीतं,विद्य. मानमापे शब्दविषयतामुपयाति । यथा स्वाधगृहीतं विद्यमानमपि, गोशब्दस्य पूर्वापरकीकरणप्रक्रमेण नियोज्यमानः शब्दः कल्पितविषय एव नियोजितः स्यात् । तत्र वस्तु शब्दनियोगगो चरः । किं च स्तुनि सम्बन्धकरणं प्रत्यक्षेण वा स्यादनुमानेन वा । न तावत् प्रत्यक्षेण। तेन पुरोठयवस्च्छितरूपमात्रस्य प्रकाशनाच्छब्दस्य । न च तयोर्वाच्यवाचकसम्बन्धोपकर्तुं शक्यते। अथेन्द्रियज्ञानासूढ एव रूप्यव्युत्पत्तिभिर्दृश्यते । इदमेतच्छदवाध्यमस्येदमभिधानमिति । असदेतत्। तथाहि अस्येदं वाचकमिति कोऽर्थः । । किं प्रतिपादक,यदि वा कार्य, कारणं,चेति ।। तत्र यदि प्रतिपादकं तत्किमधुनैवाऽथान्यदा? । तत्र यद्यधुना शब्दरूपमर्थस्य प्रतिपादकं विशदेन रूपेणे ति । तदयुक्तम् । अक्षव्यापारेणैव तथानीलादेरधभासमान्न तत्र शब्दव्यापारस्यो. पयोगः । अथान्यदा लोचनपरिस्पन्दाभावेन शब्दार्थानुद्धासयेत्तदापि किं विशदेनाकारण, माकारान्तरेण वा? । यदि विशदेन तदा चक्षुरादीनां वैफल्यमासज्येत । प्रवृतिश्च न स्यात सर्वथा वस्तुनः। प्रतिपनप्रतिपन्नत्वात् । न हि प्रतिपन एवं तावन्मात्रप्रयोजना प्रवृत्तियुक्ता । वृत्तेरविरामप्रसङ्गात् । अथ किंच प्रतिपन्न रूपमस्ति तदर्थं प्रवर्तनम् । ननु यदप्रतिपन्न व्यक्तिरूपं प्रवृत्तिविषयस्तर्हि न शब्दार्थस्तदेव च परमार्थिकम् । ततोऽर्थक्रियादर्शनात्। नान्यत् । तस्यार्थक्रियाविरहात । अथकालान्तरे स्फुटतरेण ता न सोचभाषयेविनस्वसावाकारस्तदा सम्बन्धव्युत्पतिकाले
१९ .