________________
शाब्दपरिच्छेदः। कालान्तरेवानेन्द्रियगोचरस्तत्कथं तत्र शब्दा: प्रवर्तमाना नयनादिगोचरेऽथै वृत्ता भवन्ति । नापि शब्दानां कारणाम् । स्वहेतोरेव तेषामुत्पत्तेः । नाप्यर्थकार्यम् । विद्यकानेऽप्यर्थे दर्शनप्रतिपादनाभिप्रायविवक्षादिभिर्व्यवधानात् । तन्नाक्षतः सम्बन्धवेदम् । नाप्यनुमानतः । तदभावे तदनघतारात्। अथार्थापत्त्वा संवेदनम्। तथाहि-। व्यवहारकाले शब्दार्टी प्रत्यक्षः प्रतिभावतः। श्रोतुश्च शब्दार्थप्रतिपत्ति चेष्टया प्रतिपद्यते । व्यवहारिणस्तदन्यथानुः पपत्या तयोः सम्बन्धं विदन्ति । तदप्यसत् । मिट्यत्येवं काल्प. निकः सम्बन्धो न वास्तवः । तथाहि-श्रोतुः प्रतिपत्तिः सङ्केतानुसारिणी दृश्यते । कलिमार्यादादिशब्देभ्यो द्रविडार्ययोर्षि परी. तप्रतिपत्तिदर्शनात् । तन्न वस्तुशक्यसंकेतक्रियम् । सङ्कतव्यवहारकला व्यापिनि वस्तुनि निष्फलः स्वसङ्केतः। तथाहि-कथं नामा स्माच्छद्वादमुमर्थ प्रतिपद्यन्ताम् । व्यवहाकाले प्रतिपत्तारइति ससंकेतं कुर्वते, प्रेक्षाकारिणः स चान्यत्वेन संभावयन्ति । अथ कालान्तरस्थायिनो नित्यस्य तत्रापि विशेषस्य सामान्यस्य धा प्राकृते वयवसंयोगलक्षायाः अद्भावात कथं न सकेतकरणसाफल्यम् । तदसत् । नित्यस्य क्रमयोगपद्यायोगेनार्थक्रियाविरहितोऽसा. स्यात् । यदि च वस्तुनि शब्दवृत्तिः स्यात्तदा न कश्चिद्दरिद्रः स्यात् । शब्दस्यैव सर्वार्थप्रतिपादकत्वात् । जातेरभिधानान्नै धमिति चेत् । जातेरभावात् । प्रथावभासमानापि कथं नास्ती. ति चेत् । न, जातिभासमावा। तथाहि-। दर्शने परिस्फुटत. याउसाधारणमेव रूपं चकास्ति न साधारणम् । अथ साधारणमपि रूपमनुभयते गौौरिति । तदसत् । शाबलेयः दिरू. पविवेकनाप्रतिभासनान्नत् । न, शाबलेयादिरूपमिव साधारणम् प्रतिव्यक्तिभिन्न रूपोपलम्भात् । नापि कल्पनाज्ञाने कल्पनापि